Tuyhaṃ kiṃ ettha, kasmā tvaṃ uṇhayāguyaṃ nilīyituṃ asakkontī khuddamakkhikā viya
antanteneva ujjhāyanto āhiṇḍasīti. Sattamaṃ.
8. Nandatisuttavaṇṇanā
[144] Aṭṭhamaṃ devatāsaṃyutte vuttatthameva. Aṭṭhamaṃ.
9. Paṭhamaāyusuttavaṇṇanā
[145] Navame appaṃ vā bhiyyoti bhiyyo jīvanto aparavassasataṃ jīvituṃ
na sakkoti, paṇṇāsaṃ vā saṭṭhī vā vassāni jīvati. Ajjhabhāsīti samaṇo gotamo
"manussānaṃ appamāyun"ti katheti, dīghabhāvamassa kathessāmīti paccanīkasātatāya
abhibhavitvā 1- abhāsi.
Na naṃ hīḷeti taṃ āyuṃ "appakaṃ idan"ti na hīḷeyya. Khīramattovāti
yathā daharo kumāro uttānaseyyako khīraṃ pivitvā dukūlacumbitake 2- nipanno asaññī
viya niddāyati, kassaci āyuṃ appaṃ vā dīghaṃ vāti na cinteti, evaṃ sappuriso.
Careyyādittasīsovāti āyuṃ parittanti ñatvā pajjalitasīso viya careyya. Navamaṃ.
10. Dutiyaāyusuttavaṇṇanā
[146] Dasame nemiva rathakubbaranti yathā divasaṃ gacchantassa rathassa
cakkanemi kubbaraṃ anupariyāyati na vijahati, evaṃ āyu anupariyāyatīti dasamaṃ.
Paṭhamo vaggo.
---------
2. Dutiyavagga
1. Pāsāṇasuttavaṇṇanā
[147] Dutiyavaggassa paṭhame nisinnoti pubbe vuttanayeneva padhānaṃ
pariggaṇhanto nisinno. Māropissa sukhanisinnabhāvaṃ ñatvā ghaṭṭayissāmīti
upasaṅkanto. Paggaḷesīti 3- pabbatapiṭṭhe ṭhatvā pavijjhi. Pāsāṇā nirantarā
aññamaññaṃ abhihanantā patanti. Kevalanti sakalaṃ. Sabbanti tasseva vevacanaṃ. Paṭhamaṃ.
@Footnote: 1 Ma. adhibhavitvā 2 cha.Ma., i. dukūlacumbaṭake 3 cha.Ma., i. padālesīti
The Pali Atthakatha in Roman Character Volume 11 Page 167.
http://84000.org/tipitaka/read/attha_page.php?book=11&page=167&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4357&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=4357&pagebreak=1#p167