Chaṭṭhe dukkhāti vaṭṭadukkhato. Chaṭṭhaṃ.
Sattame parāyananti nipphatti avassayo. Sattamaṃ.
8. Uppathasuttavaṇṇanā
[58] Aṭṭhame rāgo uppathoti sugatiñca nibbānañca gacchantassa
amaggo. Rattidivakkhayo 1- rattīhi divehi ca khīyati. 2- Itthīmalanti sesaṃ bāhiramalaṃ
osaṅkhārādīhi 3- dhovitvā sakkā sodhetuṃ, mātugāmamalena phuṭṭho 4- pana na sakkā
suddho nāma kātunti itthī "malan"ti vuttā. Etthāti ettha itthiyaṃ pajā
sajjati. Tapoti indriyasaṃvaradhutaṅgaguṇaviriyadukkarakārikānaṃ nāmaṃ, idha pana ṭhapetvā
dukkarakārikaṃ sabbāpi kilesasantāpikā paṭipadā vaṭṭati. Brahmacariyanti methunavirati.
Aṭṭhamaṃ.
9. Dutiyasuttavaṇṇanā
[59] Navame kissa cābhiratoti kismiṃ abhirato. Dutiyāti sugatiñceva
nibbānañca gacchantassa dutiyikā. Paññā cenaṃ pasāsatīti paññā etaṃ purisaṃ
"idaṃ karohi, idaṃ mā karī"ti anusāsati. Navamaṃ.
10. Kavisuttavaṇṇanā
[60] Dasame chando nidānanti gāyatiādiko chando gāthānaṃ nidānaṃ.
Pubbavuṭṭhānaṃ 5- pana gāthaṃ ārabhanto hi "katachandena 6- hotū"ti 7- ārabhati.
Viyañjananti jananaṃ. Akkharaṃ hi padaṃ janeti, padaṃ gāthaṃ janeti, gāthā atthaṃ
pakāseti. 8- Nāmasannissitāti samuddādipaṇṇattinissitā. Gāthā ārabhantehi 9-
samuddaṃ vā paṭhaviṃ vā yaṃkiñci nāmaṃ sannissitvāva 10- ārabbhati. Āsayoti
patiṭṭhā. Kavito hi gāthā pavattanti, so tāsaṃ patiṭṭhā hotīti. Dasamaṃ.
Jarāvaggo chaṭṭho.
------------
@Footnote: 1 cha.Ma., i. rattin.....rattidivehi, 2 cha.Ma. rattidivesu vā khīyati
@3 cha.Ma., i. bhasmakhārādīhi 4 cha.Ma. duṭṭho 5 cha.Ma., i.pubbapaṭṭhāpanagāthā,
@Ma. pubbavuṭṭhāpanagāthā 6 cha.Ma., i. kataracchanadena 7 Sī., i. hotīti
@8 cha.Ma.,i. pakāsetīti 9 cha.Ma., i. ārabhanto hi 10 cha.Ma., i: nissayitvāva
The Pali Atthakatha in Roman Character Volume 11 Page 91.
http://84000.org/tipitaka/read/attha_page.php?book=11&page=91&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2388&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2388&pagebreak=1#p91