Mīyamānāva bahukā. Ettha ca kakusandho bhagavā cattāḷīsavassasahassāyukakāle,
konāgamano tiṃsavassasahassāyukakāle nibbattoti idaṃ anupubbena parihīnasadisaṃ kataṃ,
na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? kakusandho
tāva bhagavā imasmiṃyeva kappe cattāḷīsavassasahassāyukakāle nibbatto āyuppamāṇaṃ
pañca koṭṭhāse katvā cattāro ṭhatvā 1- pañcame vijjamāneyeva
parinibbuto. Taṃ 2- āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ
hutvā taṃ parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā konāgamano nibbatto.
Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ puna vaḍḍhamānaṃ asaṅkhyeyyaṃ
hutvā parihāyitvā vīsavassasahassakāle ṭhitaṃ, tadā kassapo bhagavā nibbatto.
Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ
asaṅkhyeyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho
nibbatto. Evaṃ anupubbena parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti
veditabbaṃ. Tattha ca yaṃ āyuparimāṇesu manussesu buddhā nibbattanti, tesampi
tadeva āyuparimāṇaṃ hotīti. Dasamaṃ.
Dutiyo vaggo.
Anamataggasaṃyuttavaṇṇanā niṭṭhitā.
--------------
@Footnote: 1 Sī. khepetvā 2 cha.Ma.,i. tato
The Pali Atthakatha in Roman Character Volume 12 Page 181.
http://84000.org/tipitaka/read/attha_page.php?book=12&page=181&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4026&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=4026&pagebreak=1#p181