ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 12 : PALI ROMAN Sam.A. (sarattha.2)

Page 21.

    Dukkhasamudaye annanam tihi karanehi veditabbam vatthuto arammanato
paticchadanato ca. Nirodhe patipadaya ca annanam ekeneva karanena veditabbam
paticchadanato. Nirodhapatipadanam hi paticchadakameva annanam tesam yathava
lakkhanapativedhanivaranena tesu ca nanappavattiya appadanena ca, na pana tam
tattha antogadham tasmim saccadvaye apariyapannatta, na tassa tam saccadvayam
vatthu asahajatatta, narammanam tadarabbha appavattanato. Nirodhapatipadanam hi 1-
gambhiratta duddasam, na tattha andhabhutam annanam pavattati. Purimam pana
vacaniyatthena 2- sabhavalakkhanassa duddassanatta 3- gambhiram, tattha vipallasagahavasena
na samvattati. 4-
    Apica "dukkhe"ti ettavata sangahato vatthuto arammanato kiccato ca
avijja dipita. "dukkhasamudaye"ti ettavata vatthuto arammanato kiccato ca.
"dukkhanirodhe dukkhanirodhagaminiya patipadaya"ti ettavata kiccato. Avisesato
pana "annanan"ti etena sabhavato nidditthati natabba.
    Iti kho bhikkhaveti evam kho bhikkhave. Nirodho hotiti anuppado hoti.
Apicettha sabbeheva tehi nirodhapadehi nibbanam desitam. Nibbanam hi agamma
te te dhamma nirujjhanti, tasma tam tesam tesam nirodhoti vuccati. Iti bhagava
imasmim sutte dvadasahi padehi vattavivattam desento arahattanikuteneva
desanam nitthapesi. Desanapariyosane vuttanayeneva pancasata bhikkhu arahatte
patitthahimsuti. 5-
                          Vibhangasuttam dutiyam.
                          ------------
@Footnote: 1 cha.Ma., i. pacchimam hi saccadvayam
@2 cha.Ma., i. vacaniyattena  3 cha.Ma. duddasatta
@4 cha.Ma., i. pavattati   5 ito param puranapotthakesu vibhangasuttam dutiyanti likhitam



The Pali Atthakatha in Roman Character Volume 12 Page 21. http://84000.org/tipitaka/read/attha_page.php?book=12&page=21&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=454&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=454&modeTY=2&pagebreak=1#p21


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]