ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 23.

Vevacanaṃ, asesavirāgā asesanirodhāti ayaṃ hettha adhippāyo. Yena vā
virāgasaṅkhātena maggena asesanirodho hoti, taṃ dassetuṃ etaṃ padabhājanaṃ
vuttaṃ. Evaṃ hi sati sānubhāvā paṭipadā vibhattā hoti. Iti imasmimpi sutte
vaṭṭavivaṭṭameva kathitanti. Tatiyaṃ.
                        ----------------
                         4. Vipassīsuttavaṇṇanā
    [4] Catutthe vipassissāti tassa kira bodhisattassa yathā lokiyamanussānaṃ
kiñcideva passantānaṃ parittakammābhinibbattassa kammajapasādassa dubbalattā
akkhīni vipphandanti, na evaṃ vipphandiṃsu. Balavakammanibbattassa pana kammajapasādassa
balavattā avipphandantehi animmisehi evaṃ akkhīhi passi seyyathāpi devā
tāvatiṃsā. Tena vuttaṃ "animmisanto 1- kumāro pekkhatīti kho bhikkhave vipassissa
kumārassa `vipassī vipassī'tveva samaññā udapādī"ti. 2- Ayaṃ hettha adhippāyo:-
antarantarā nimisajanitandhakāravirahena visuddhaṃ passati, vivaṭehi vā akkhīhi passatīti
vipasSī. Ettha ca kiñcāpi pacchimabhavikānaṃ sabbabodhisattānaṃ balavakammanibbattassa
kammajapasādassa balavattā akkhīni na vipphandanti, so pana bodhisatto eteneva nāmaṃ
labhi.
    Apica viceyya viceyya passatīti vipassī, vicinitvā vicinitvā passatīti
attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño
alaṅkatapaṭiyattaṃ mahāpurisaṃ āharitvā aṅke ṭhapayiṃsu. Tassa taṃ aṅke katvā
palāḷayamānasseva 3- amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ
@Footnote: 1 cha.Ma., i. animisanto         2 dī.Ma. 10/40-41/18
@3 Sī.,i. upalāḷayamānasseva



The Pali Atthakatha in Roman Character Volume 12 Page 23. http://84000.org/tipitaka/read/attha_page.php?book=12&page=23&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=500&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=500&pagebreak=1#p23


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]