Vevacanaṃ, asesavirāgā asesanirodhāti ayaṃ hettha adhippāyo. Yena vā
virāgasaṅkhātena maggena asesanirodho hoti, taṃ dassetuṃ etaṃ padabhājanaṃ
vuttaṃ. Evaṃ hi sati sānubhāvā paṭipadā vibhattā hoti. Iti imasmimpi sutte
vaṭṭavivaṭṭameva kathitanti. Tatiyaṃ.
----------------
4. Vipassīsuttavaṇṇanā
[4] Catutthe vipassissāti tassa kira bodhisattassa yathā lokiyamanussānaṃ
kiñcideva passantānaṃ parittakammābhinibbattassa kammajapasādassa dubbalattā
akkhīni vipphandanti, na evaṃ vipphandiṃsu. Balavakammanibbattassa pana kammajapasādassa
balavattā avipphandantehi animmisehi evaṃ akkhīhi passi seyyathāpi devā
tāvatiṃsā. Tena vuttaṃ "animmisanto 1- kumāro pekkhatīti kho bhikkhave vipassissa
kumārassa `vipassī vipassī'tveva samaññā udapādī"ti. 2- Ayaṃ hettha adhippāyo:-
antarantarā nimisajanitandhakāravirahena visuddhaṃ passati, vivaṭehi vā akkhīhi passatīti
vipasSī. Ettha ca kiñcāpi pacchimabhavikānaṃ sabbabodhisattānaṃ balavakammanibbattassa
kammajapasādassa balavattā akkhīni na vipphandanti, so pana bodhisatto eteneva nāmaṃ
labhi.
Apica viceyya viceyya passatīti vipassī, vicinitvā vicinitvā passatīti
attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā atthe anusāsantassa rañño
alaṅkatapaṭiyattaṃ mahāpurisaṃ āharitvā aṅke ṭhapayiṃsu. Tassa taṃ aṅke katvā
palāḷayamānasseva 3- amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto anattamanasaddaṃ
@Footnote: 1 cha.Ma., i. animisanto 2 dī.Ma. 10/40-41/18
@3 Sī.,i. upalāḷayamānasseva
The Pali Atthakatha in Roman Character Volume 12 Page 23.
http://84000.org/tipitaka/read/attha_page.php?book=12&page=23&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=500&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=500&pagebreak=1#p23