4. Catutthavagga
1-4. Bhindisuttādivaṇṇanā
[180-183] Catutthavaggassa paṭhamaṃ uttānameva. Dutiyādīsu kusalamūlanti
alobhāditividhakusaladhammo. Sukko dhammoti tasseva pariyāyadesanā. Ayaṃ panettha
saṅkhepattho:- yassa kusalamūlādisaṅkhātassa anavajjadhammassa asamucchinnattā
devadatto sagge vā nibbatteyya, maggaphalāni vā adhigaccheyya, svāssa
samucchedamagamā sabbaso samucchinno vinaṭṭho. Paṭhamādīni.
5. Acirapakkantasuttavaṇṇanā
[184] Pañcame parābhavāyāti avuḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ
gadrabhassa jātā. Attavadhāya gabbhaṃ gaṇhātīti taṃ assena saddhiṃ sampayojenti,
sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ na sakkoti, pādehi bhūmiyaṃ paharantī
tiṭṭhati, athassā cattāro pāde catūsu khāṇukesu bandhitvā kucchiṃ phāletvā
potaṃ 1- nīharanti, sā tattheva marati. Tenetaṃ vuttaṃ. Pañcamaṃ.
6. Pañcarathasatasuttavaṇṇanā
[185] Chaṭṭhe bhattābhihāroti abhiharitabbaṃ bhattaṃ. Tassa pana pamāṇaṃ
dassetuṃ pañca ca thālipākatānīti vuttaṃ. Tattha eko thālipāko dasannaṃ purisānaṃ
bhattaṃ gaṇhāti. Nāsāya pittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vāssa
nāsapuṭe pakkhipeyyuṃ. Chaṭṭhaṃ.
@Footnote: 1 Sī. potakaṃ
The Pali Atthakatha in Roman Character Volume 12 Page 234.
http://84000.org/tipitaka/read/attha_page.php?book=12&page=234&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5212&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5212&pagebreak=1#p234