ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 368.

                            2. Dutiyavagga
                       1-12. Mārasuttādivaṇṇanā
    [170-181] Dutiyavaggassa paṭhame māro māroti maraṇaṃ pucchati. Yasmā
pana rūpādivinimuttaṃ maraṇaṃ nāma natthi. Tenassa bhagavā rūpaṃ kho rādhamārotiādimāha.
Dutiye māradhammoti maraṇadhammo. Etenupāyena sabbattha attho. Veditabboti.
                           Dutiyo vaggo.
                           ----------
                        3-4. Āyācanavaggādi
                   1-11. Mārādisuttaekādasakavaṇṇanā
    [182-205] Tato paraṃ uttānatthameva. Ayaṃ hi rādhatthero paṭibhāṇiyatthero
nāma. Tathāgatassa imaṃ theraṃ disvā sukhumaṃ kāraṇaṃ upaṭṭhāti. Tenassa bhagavā
nānānayehi dhammaṃ deseti. Evaṃ imasmiṃ rādhasaṃyutte ādito dve vaggā
pucchanavasena 1- desitā, tatiyo āyācanena, catuttho upanisinnakakathāvasena.
Sakalampi panetaṃ rādhasaṃyuttaṃ therassa vimuttiparipācanīyadhammavaseneva gahitanti 2-
veditabbaṃ.
                       Rādhasaṃyuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma.,i. pucchāvasena     2 Sī. gatanti, ka. katanti



The Pali Atthakatha in Roman Character Volume 12 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=12&page=368&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=8101&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=8101&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]