ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 132.

Panassa phāsu hoti. Evameva jivhāpi gāmajjhāsayā āposannissitā rasārammaṇā.
Tathāhi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaraṃ ādāya gāmaṃ pavisitabbaṃ
hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ.
    Siṅgālo bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā
nipannasseva panassa phāsu hoti. Evameva kāyopi upādinnakajjhāsayo
paṭhavīsannissitaphoṭṭhabbārammaṇo. Tathāhi aññaṃ upādinnakaṃ alabhamānā sattā
attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa paṭhavī
ārammaṇaggahaṇe paccayo hoti. Suatthatassāpi 1- hi sayanassa heṭṭhāṭhitānampi
vā phalakānaṃ 2- na sakkā anisīdantena vā anupiḷantena vā 3- thaddhamudubhāvo
jānitunti ajjhattikabāhirā paṭhavī etassa phoṭṭhabbajānane paccayo hoti.
    Makkaṭopi bhūmiyaṃ vicaranto nābhiramati, hatthasattubbedhaṃ panassa rukkhaṃ
āruyha viṭapapiṭṭhe nisīditvā disāvidisā olokentasseva phāsuko hoti.
Evameva manopi nānajjhāsayo bhavaṅgapaccayo, diṭṭhapubbepi nānārammaṇe
ajjhāsayaṃ karotiyeva, mūlabhavaṅgaṃ panassa paccayo hotīti ayamettha saṅkhepo,
vitthārena pana āyatanānaṃ nānattaṃ visuddhimagge āyatananiddese vuttameva.
    Taṃ cakkhu nāviñchatīti taṇhārajakānaṃ āyatanapāṇakānaṃ kāyagatāsatithambhe
bandhānaṃ nibbisevanabhāvaṃ āpannattā na ākaḍḍhatīti imasmiṃ sutte
pubbabhāgavipassanāva kathitā.
                       11. Yavakalāpisuttavaṇṇanā
    [248] Ekādasame yavakalāpīti lāyitvā ṭhapitayavapuñjo. Byābhaṅgihatthāti
kājahatthā. Chahi byāgaṅgīhi haneyyunti chahi puthulakājadaṇḍakehi potheyyuṃ.
@Footnote: 1 cha.Ma. susanthatassāpi   2 Sī. heṭṭhā ṭhitānampi vā, Ma. hatthe ṭhitānampi vā phalānaṃ
@3 Sī. anupapiḷantena



The Pali Atthakatha in Roman Character Volume 13 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=13&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2895&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2895&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]