Ṭhitanisinnaṭṭhānāni vilokento vicarati. Tena vuttaṃ "majjhantikasamayaṃ
issāpariyuṭṭhitena cetasā"ti. Sāyanhe panassā asaddhammapaṭisevanāya cittaṃ namati. Tena
vuttaṃ "sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā"ti. Pañcamādīni uttānatthāneva.
---------------
3. Balavagga
1. Visāradasuttavaṇṇanā
[304] Dasame rūpabalantiādīsu rūpasampatti rūpabalaṃ, bhogasampatti bhogabalaṃ,
ñātisampatti ñātibalaṃ, puttasampatti puttabalaṃ, sīlasampatti sīlabalaṃ.
Pañcasīladasalīlāni akhaṇḍāni katvā rakkhantassa hi sīlasampattiyeva sīlabalaṃ nāma hoti.
Imāni kho bhikkhave pañca balānīti imāni pañca upatthambhanaṭṭhena balāni
nāma vuccanti
2-10. Pasayhasuttādivaṇṇanā
[305-313] Pasayhāti abhibhavitvā. Abhibhuyya vattatīti abhibhavati
ajjhottharati. Neva rūpabalaṃ tāyatīti neva rūpabalaṃ tāyituṃ rakkhituṃ sakkoti. Nāsenteva
naṃ, kulena vāsentīti "dussīlā sambhinnācārā atikkantamariyādā"ti gīvāyaṃ
gahetvā nīharanti, na tasmiṃ kule vāsenti. Vāsenteva naṃ kule, na nāsentīti
"kiṃ rūpena bhogādīhi vā, parisuddhasīlā esā ācārasampannā"ti ñatvā
ñātakā tasmiṃ kule vāsentiyeva, na nāsenti. Sesaṃ sabbattha uttānatthamevāti.
Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.
---------------
The Pali Atthakatha in Roman Character Volume 13 Page 148.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=148&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3242&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3242&pagebreak=1#p148