Vuccati, tassa tassa paṭipakkhadhammapaccayāva tantaṃ vedayitaṃ adhippetaṃ.
Chandavūpasamapaccayātiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā,
vitakkavūpasamapaccayā dutiyajjhānavedanā, saññāpaccayā cha samāpattivedanā,
saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca vūpasantotiādīni
vuttatthāneva.
3-7. Sekkhasuttādivaṇṇanā
[13-17] Tatiye sekkhoti sikkhanasīlo. Kiṃ sikkhatīti? tisso sikkhā.
Sekkhāyāti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya. Sāpi hi
aniṭṭhitakiccattā attano kiccaṃ sikkhate vāti sekkhā. Catutthapañcamachaṭṭhasattamāni
uttānatthānevāti.
8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā
[18-20] Aṭṭhame ummaṅgoti paññāummaṅgo, paññāvīmaṃsanaṃ paññāgavesananti
attho. Evaṃ hi tvaṃ āvusoti idaṃ tassa pucchāpatiṭṭhāpanatthāya
āha. Navamadasamāni uttānatthānevāti.
Dutiyo vaggo.
-----------
3. Micchattavaggavaṇṇanā
[21-30] Tatiyavaggassa paṭhame micchattanti micchāsabhāvaṃ. Sammattanti
sammāsabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti micchāpaṭipattikaraṇahetu. Yasmā
micchāpaṭipattiṃ karoti, tasmāti attho. Nārādhakoti na sampādako. Ñāyaṃ
dhammanti ariyamaggadhammaṃ. Micchāñāṇīti micchāviññāṇo micchāpaccavekkhaṇo.
The Pali Atthakatha in Roman Character Volume 13 Page 195.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=195&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4243&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4243&pagebreak=1#p195