ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 2.

Sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā
honti. Vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime
nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime
kammasamuṭṭhānā tāva cattāroti cattāḷīsa sambhārā honti. Idaṃ sasambhāracakkhu
nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhamaṇḍale 1-
sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato
paresañca sotādīnaṃ vitthārakathā visuddhimagge vuttāva.
      Tattha yadidaṃ pasādacakkhu, taṃ gahetvā bhagavā cakkhuṃ bhikkhave aniccantiādimāha.
Tattha "catūhi kāraṇehi aniccaṃ udayabbayavantatāyā"tiādinā nayena
vitthārakathā heṭṭhā pakāsitāyeva. Sotampi 2-  pasādasotameva adhippetaṃ, tathā
ghānajivhakāyā. Manoti tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu
ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.
                     2-3. Ajjhattadukkhasuttādivaṇṇanā
      [2-3] Dutiyaṃ dve lakkhaṇāni, tatiyaṃ ekalakkhaṇaṃ dassetvā kathite
bujjhanakānaṃ ajjhāsayena vuttaṃ. Sesāni pana tehi sallakkhitāni ca 3- ettakeneva
taṃ 4- sallakkhessantīti.
                     4-6. Bāhirāniccasuttādivaṇṇanā
      [4-6] Catutthe rūpagandharasaphoṭṭhabbā catusamuṭṭhānā, saddo dvisamuṭṭhāno,
dhammāti tebhūmakadhammārammaṇaṃ. Idampi bāhiresu chasu āyatanesu tilakkhaṇaṃ dassetvā
@Footnote: 1 cha.Ma. diṭṭhimaṇḍale            2 ka. sotañca
@3 cha.Ma. vā                  4 Sī. vā taṃ, cha.Ma. vā



The Pali Atthakatha in Roman Character Volume 13 Page 2. http://84000.org/tipitaka/read/attha_page.php?book=13&page=2&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=23&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=23&pagebreak=1#p2


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]