บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3) Page 201.
5. Kumbhasuttavaṇṇanā [153] Kumbhoti udakaghaṭo. No paccāvamatīti na patiāvamati, na anto pavesetīti attho. 7. Ākāsasuttavaṇṇanā [155] Puratthimāti puratthimadisato āgatavātā. Pacchimadisādīsupi eseva nayo. Cattāropi satipaṭṭhānāti yatheva hi etesaṃ puratthimādibhedānaṃ vātānaṃ sannipāto ākāse ijjhati, evaṃ idhāpi "cattāro satipaṭṭhānā"tiādinā nayena vuttā bodhipakkhiyadhammā sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ. 8-9. Paṭhamameghasuttādivaṇṇanā [156-157] Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhatanti dvipadacatuppadānaṃ pādappahārena paṭhavītale uṭṭhahitvā uddhaṃ gataṃ vaṭṭivaṭṭi hutvā ākāse pakkhantaṃ. Rajojallanti paṃsurajojallaṃ. 10. Nāvāsuttavaṇṇanā [158] Sāmuddikāya nāvāyātiādi pana 1- heṭṭhā vānijakopame vitthāritameva. 11-12. Āgantukasuttādivaṇṇanā [159-160] Āgantukāgāranti puññatthikehi nagaramajjhe kataṃ āgantukagharaṃ, yattha rājarājamahāmattehipi sakkā hoti nivāsaṃ upagantuṃ. Abhiññā pariññeyyāti @Footnote: 1 cha.Ma. ayaṃ saddo na dissatiThe Pali Atthakatha in Roman Character Volume 13 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=13&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4372&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4372&pagebreak=1#p201
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]