![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3) Page 202.
![]() |
![]() |
Yatheva hi tesaṃ puratthimadisādīhi āgatānaṃ khattiyādīnaṃ vāso āgantukāgāre ijjhati, evaṃ imesaṃ abhiññā pariññeyyātiādīnaṃ dhammānaṃ abhiññā parijānanādīhi sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ. Nadīsuttaṃ heṭṭhā vuttanayamevāti. Balakaraṇīyavaggo. ---------- 7. Esanāvagga 1. Esanāsuttavaṇṇanā [161] Esanāvagge kāmesanāti kāmānaṃ esanā gavesanā magganā paṭṭhanā. Bhavesanāti bhavānaṃ esanā. Brahmacariyesanāti micchādiṭṭhisaṅkhātassa brahmacariyassa esanā. 2-11. Vidhāsuttādivaṇṇanā [162-171] Vidhāti mānakoṭṭhāsā mānaṭṭhapanā vā. Seyyohamasmīti vidhāti ahamasmi seyyoti evaṃ mānakoṭṭhāsā mānaṭṭhapanā vā. Nīghāti dukkhā. Vacanattho panettha yassa uppajjanti, taṃ purisaṃ nīharantīti nīghā. Sesamettha uttānamevāti. Esanāvaggo. ---------The Pali Atthakatha in Roman Character Volume 13 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=13&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4392&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4392&pagebreak=1#p202
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]