Kasikaraṃ, adhunā kaṭṭhaṃ khettaṭṭhānanti attho. Leḍḍuṭṭhānanti leḍḍūnaṃ ṭhānaṃ. 1-
Avadamānāti avadamānā ca 2- attano balassa suṭṭhu vaṇṇaṃ vadamānāti attho.
Mahantaṃ leḍḍuṃ abhirūhitvāti uddhanasaṇṭhānena ṭhitesu tīsu leḍḍūsu "ito sene
āgacchante ito nikkhamissāmi, ito āgacchante ito"ti sallakkhetvā tesu
ekaṃ leḍḍuṃ abhiruhitvā aṭṭhāsi avadamāno. 3- Sannayhāti khurappaṃ sannayhamāno 4-
viya sannayhitvā suṭṭhu ṭhapetvā. Bahuāgato kho myāyanti "mayhaṃ atthāya ayaṃ
bahutaṃ ṭhānaṃ āgato, appaṃ avasiṭṭhaṃ, idāni maṃ gaṇhissatī"ti ñatvā dāruguḷo 5-
viya vinivattitvā tasseva leḍḍussa antare paccupādi, paṭipanno paviṭṭhoti
attho. Uraṃ paccatāḷesīti "ekappahāreneva lāpassa sīsaṃ chinditvā gahessāmī"ti
pakkhantattā vegaṃ sandhāretuṃ asakkonto tasmiṃ leḍḍusmiṃ uraṃ patāḷesi.
Tāvadevassa hadayamaṃsaṃ phāliyittha. Atha lāpo "diṭṭhā vata sattuno piṭṭhī"ti
haṭṭhatuṭṭho tassa hadaye aparāparaṃ caṅkami.
7. Makkaṭasuttavaṇṇanā
[373] Sattame duggāti duggamā. Cārīti sañcāro. Lepaṃ oḍḍentīti
vaṭarukkhakhīrādīhi yojetvā lepaṃ karonti, taṃ makkaṭānaṃ dhuvagamanaṭṭhānanti
sallakkhetvā rukkhasākhādīsu ṭhapenti. Pañcoḍḍitoti pañcasu ṭhānesu kājadaṇḍakaṃ
pavesetvā gahetabbā kājasikkā viya oḍḍito. Thunaṃ setīti thunanto sayati.
8. Sūdasuttavaṇṇanā
[374] Aṭṭhame sūdoti bhattakārako. Nānaccayehīti nānācayehi, nānāvidhehīti
attho. Ayameva vā pāṭho. Ambilaggehīti ambilakoṭṭhāsehi. Eseva nayo
@Footnote: 1 ka. bhejjaṭṭhānaṃ 2 cha.Ma. sammā vadamānā 3 Ma. vadamāno
@4 Sī.,ka. sandahamāno 5 Ma. dārucūḷāya
The Pali Atthakatha in Roman Character Volume 13 Page 273.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=273&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5951&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5951&pagebreak=1#p273