4. Ananussutavaggavaṇṇanā
[401-406] Catutthavaggassa pañcame viditā vedanāti yā vedanā
sammasitvā arahattaṃ patto, tāvassa viditā uppajjanti, viditā upaṭṭhahanti,
vidatā abbhatthaṃ gacchanti nāma. Yā ca pana pariggahitesu vatthārammaṇesu pavattā
vedanāpi, viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti
nāma. Vitakkādīsupi eseva nayo. Sesaṃ sabbattha uttānameva.
Ananussutavaggo catuttho.
-------------
5. Amatavagga
2. Samudayasuttavaṇṇanā
[408] Pañcamavaggassa dutiye āhārasamudayā kāyassa samudayoti āhārasamudayena
kāyasamudayo. Eseva nayo sesesu. Manasikārasamudayāti ettha pana
yonisomanasikārasamudayā bojjhaṅgadhammānaṃ samudayo, ayonisomanasikārasamudayā
nīvaraṇānaṃ dhammānaṃ. Iti imasmiṃ sutte sārammaṇasatipaṭṭhānā kathitā.
4. Satisuttavaṇṇanā
[410] Catutthaṃ suddhikaṃ katvā samudaye kathite bujjhanakānaṃ ajjhāsayena
vuttaṃ.
6. Pātimokkhasaṃvarasuttavaṇṇanā
[412] Chaṭṭhe pātimokkhasaṃvarasaṃvutoti catunnaṃ sīlānaṃ jeṭṭhakasīlaṃ dassento
evamāha. Tipiṭakacūḷanāgatthero panāha "pātimokkhasaṃvarova sīlaṃ, itarāni tīṇi
sīlanti vuttaṭṭhānaṃ nāma natthī"ti vatvā taṃ anujānanto āha "indriyasaṃvaro
The Pali Atthakatha in Roman Character Volume 13 Page 304.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=304&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6644&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6644&pagebreak=1#p304