Ṭhapetvā arūpāvacaraṃ sesaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Dutiyādīni cattāri
catusaccavaseneva kathitāni.
6. Paṭhamavibhaṅgasuttavaṇṇanā
[506] Chaṭṭhe kāyikanti kāyappasādavatthukaṃ. Sukhanti ayamassa
sarūpaniddeso. Sātanti tasseva vevacanaṃ, madhuranti vuttaṃ hoti. Kāyasamphassajanti
kāyasamphassato jātaṃ. Sukhaṃ sātanti vuttanayameva. Vedayitanti ayamassa sabbavedanā
sādhāraṇo aññadhammavisiṭṭho sabhāvaniddeso. Iminā nayena sesesupi attho
veditabbo. Kāyikaṃ vā cetasikaṃ vāti ettha pana cakkhādayo cattāro
pasādakāye vatthuṃ katvā uppattivasena kāyikanti vuttaṃ. Kāyapasādavatthukaṃ pana
adukkhamasukhaṃ nāma natthi.
9. Kaṭṭhopamasuttavaṇṇanā
[509] Navame dvinnaṃ kaṭṭhānanti dvinnaṃ araṇīnaṃ. Saṃghaṭṭanasamodhānāti
saṃghaṭṭanena ceva samodhānena ca. Usmāti usumākāro. Tejoti aggidhūmo. Ettha
ca adharāraṇī viya vatthārammaṇaṃ, uttarāraṇī viya phasso, saṅghaṭṭo viya phassasaṅghaṭṭanaṃ,
aggi viya vedanā daṭṭhabbā. Vatthārammaṇaṃ vā uttarāraṇī viya, phasso adharāraṇī
viya daṭṭhabbo.
10. Uppaṭipāṭikasuttavaṇṇanā
[510] Dasamaṃ yathādhammarasena paṭipāṭiyā vuttampi imasmiṃ indriyavibhaṅge
sesasuttāni viya adesitattā uppaṭipāṭikasuttaṃ nāmāti veditabbaṃ. Tattha
nimittantiādīni sabbāni paccayavevacanāneva. Dukkhindriyañca pajānātīti
dukkhasaccavaseneva
The Pali Atthakatha in Roman Character Volume 13 Page 317.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=317&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6921&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6921&pagebreak=1#p317