Nibbānaṃ anupaviṭṭhaṃ. Brahmacariyanti maggabrahmacariyaṃ. Nibbānaparāyananti nibbānaṃ
paraṃ ayanaṃ assa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ
avasānaṃ assāti nibbānapariyosānaṃ.
Mūlajātā patiṭṭhitāti maggenāgatasaddhā vuccati. Imamhi ce bhikkhave
samayeti kiṃ sandhāyāha? jhānaanāgāmitaṃ. Tasmiṃ hi samaye brāhmaṇassa paṭhamamaggena
pañca akusalacittāni pahīnāni, paṭhamajjhānena pañca nīvaraṇānīti
parinibbāyeyya. Sace panassa puttadāraṃ anusāsantassa kammante vicārentassa
jhānaṃ nassati, naṭṭhe jhāne gati anibaddhā hoti, anaṭṭhe pana nibaddhāti
imaṃ jhānaanāgāmitaṃ sandhāyevamāha.
3. Sāketasuttavaṇṇanā
[513] Tatiye añjanavaneti añjanavaṇṇapupphānaṃ rukkhānaṃ ropitavane. Yaṃ bhikkhave
saddhindriyaṃ, taṃ saddhābalanti taṃ hi adhimokkhalakkhaṇe indaṭṭhena saddhindriyaṃ,
asaddhindriye 1- akampanena saddhābalaṃ. Itaresaṃ paggahaupaṭṭhānaavikkhepapajānana-
lakkhaṇesu indaṭṭhena indriyabhāvo, kosajjamuṭṭhasaccavikkhepāvijjāsu akampanena
balabhāvo veditabbo. Evameva khoti tassā nadiyā ekasotaṃ viya saddhāvīriyasati-
samādhipaññāvasena etesaṃ ninnānākāraṇaṃ veditabbaṃ, dve sotāni viya
indaṭṭhaakampanaṭṭhehi indriyabalavasena nānākaraṇaṃ veditabbaṃ.
4. Pubbakoṭṭhakasuttavaṇṇanā
[514] Catutthe amatogadhanti amatabbhantaraṃ. Amataparāyananti amatanibbattikaṃ.
Amatapariyosānanti amataniṭṭhaṃ. Sādhu sādhūti therassa byākaraṇaṃ pasaṃsanto
sādhukāraṃ deti.
@Footnote: 1 cha.Ma. assaddhiye
The Pali Atthakatha in Roman Character Volume 13 Page 323.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=323&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7050&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7050&pagebreak=1#p323