4-5. Paṭhamasāriputtasuttādivaṇṇanā
[1000-1001] Catutthaṃ vuttānameva. Pañcame sotāpattiyaṅganti
sotāpattiyā pubbabhāgapaṭilābhaṅgaṃ. Buddhe aveccappasādādayo pana paṭiladdhaguṇā
sotāpannassa aṅgā nāma, tepi pana sotāpattiyaṅganti āgatā. Tatrāyaṃ dvinnampi
vacanattho:- sappurisasevanto bhajanto payirupāsanto dhammaṃ suṇanto yonisomanasikaronto
dhammānudhammaṃ pubbabhāgapaṭipadaṃ paṭipajjanto sotāpattiṃ paṭilabhatīti
sappurisasaṃsevādayo sotāpattiatthāya aṅganti sotāpattiyaṅgaṃ nāma,
itare paṭhamamaggasaṅkhātāya sotāpattiyā aṅgantipi sotāpattiyaṅgaṃ,
paṭividdhasotāpattimaggassa sotāpattimaggo aṅgantipi sotāpattiyaṅgaṃ.
6. Thapatisuttavaṇṇanā
[1002] Chaṭṭhe sādhuke paṭivasantīti sādhukanāmake 1- attano bhogagāmake
vasanti. Tesu isidatto sakadāgāmi, purāṇo sotāpanno sadārasantuṭṭho. Magge
purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo, tasmā "bhagavā kāle
vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ 2-
labheyyāmā"ti maggamajjhe purisaṃ ṭhapesuṃ.
Anubandhiṃsūti na dūratova 3- piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana
sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā
agamaṃsu. Maggā okkammāti buddhānaṃ hi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ
kātuṃ vaṭṭati, kenaci saddhiṃ ṭhitakānaṃ, kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā
bhagavā cintesi "imehi 4- saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi
@Footnote: 1 Sī. sādhuke nāma 2 cha.Ma. na
@3 Ma. purakkhatova 4 cha.Ma. me
The Pali Atthakatha in Roman Character Volume 13 Page 358.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=358&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7802&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=7802&pagebreak=1#p358