10. Vādatthikasuttavaṇṇanā
[1110] Dasame silāyūpoti silāthambho. Soḷasakukkukoti soḷasahattho.
Soḷasakukkūtipi pāṭho. Heṭṭhā nemaṅgamāti heṭṭhā āvātaṃ paviṭṭhā. Aṭṭha kukku
uparinemassāti aṭṭhahatthā āvātassa upari uggantvā ṭhitā bhaveyyuṃ. Bhusāti
balavatī. Sesaṃ sabbattha uttānamevāti.
Sīsapāvanavaggo catuttho.
-----------
5. Papātavagga
1. Lokacintāsuttavaṇṇanā
[1111] Pañcamassa paṭhame sumāgadhāya pokkharaṇiyāti evaṃnāmikāya
pokkharaṇiyā. Lokacintaṃ cintentoti "kena nu kho candimasūriyā katā, kena
mahāpaṭhavī, kena mahāsamuddo, kena sattā upapāditā, 1- kena pabbatā, kena
ambatālanāḷikerādayo"ti evarūpaṃ lokacintaṃ cintento nisīdi.
Vicetoti vigatacitto vikkhittacitto vā. Bhūtaṃyeva addasāti te kira asurā
sambarimāyaṃ samparivattetvā yathā ne so puriso hatthiassādīsu āruhante
ukkhipitvā 2- bhisamuḷālacchiddehi pavisante passati, evaṃ adhiṭṭhahiṃsu. Taṃ sandhāya
satthā "bhūtaṃyeva addasā"ti āha. Devānaṃyeva mohayamānāti devānaṃ cittaṃ
mohayantā. Tasmāti yasmā lokacintaṃ cintento ummattakopi hoti, tasmā.
2-3. Papātasuttādivaṇṇanā
[1112-13] Dutiye paṭibhānakūṭoti eko mahanto pabbatasadiso
mariyādapāsāṇo. Tatiye aniṭṭharūpanti aniṭṭhasabhāvaṃ.
@Footnote: 1 ka. uppādikā 2 Sī. uppatitvā
The Pali Atthakatha in Roman Character Volume 13 Page 384.
http://84000.org/tipitaka/read/attha_page.php?book=13&page=384&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8350&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=8350&pagebreak=1#p384