![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3) Page 4.
![]() |
![]() |
Adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā tāni "bāhirānī"ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu. 5-6. Paṭhamanoceassādasuttādivaṇṇanā [17-18] Pañcame nissaṭāti nikkhantā. Visaññuttāti nosaṃyuttā. Vippamuttāti noadhimuttā. Vimariyādikatena cetasāti nimmariyādīkatena cetasā. Yaṃ hi kilesajātaṃ vā vaṭṭaṃ vā appahīnaṃ hoti, tena sekhānaṃ cittaṃ samariyādīkataṃ nāma. Yaṃ pahīnaṃ, tena vimariyādīkataṃ. Idha pana sabbaso kisesānañceva vaṭṭassa ca pahīnattā vimariyādīkatena kilesavaṭṭamariyādaṃ atikkantena cittena vihariṃsūti attho. Chaṭṭhepi eseva nayo. Chasupi panetesu catusaccameva kathitanti veditabbaṃ. 7-10. Paṭhamābhinandasuttavaṇṇanā [19-22] Sattamādīsu catūsu vaṭṭavivaṭṭameva kathitaṃ. anupubbikathā 1- pana nesaṃ heṭṭhā vuttanayeneva veditabbāti. Yamakavaggo dutiyo ---------- 3. Sabbavagga 1. Sabbasuttādivaṇṇanā [23] Sabbavaggassa paṭhame sabbaṃ vo bhikkhaveti sabbaṃ nāma catubbidhaṃ sabbasabbaṃ āyatanasabbaṃ sakkāyasabbaṃ padesasabbanti. Tattha:- @Footnote: 1 cha. anupubbakathāThe Pali Atthakatha in Roman Character Volume 13 Page 4. http://84000.org/tipitaka/read/attha_page.php?book=13&page=4&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=65&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=65&pagebreak=1#p4
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]