ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 4.

Adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā
tāni "bāhirānī"ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge
vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu.
                   5-6. Paṭhamanoceassādasuttādivaṇṇanā
      [17-18] Pañcame nissaṭāti nikkhantā. Visaññuttāti nosaṃyuttā.
Vippamuttāti noadhimuttā. Vimariyādikatena cetasāti nimmariyādīkatena cetasā.
Yaṃ hi kilesajātaṃ vā vaṭṭaṃ vā appahīnaṃ hoti, tena sekhānaṃ cittaṃ
samariyādīkataṃ nāma. Yaṃ pahīnaṃ, tena vimariyādīkataṃ. Idha pana sabbaso kisesānañceva
vaṭṭassa ca pahīnattā vimariyādīkatena kilesavaṭṭamariyādaṃ atikkantena cittena
vihariṃsūti attho. Chaṭṭhepi eseva nayo. Chasupi panetesu catusaccameva kathitanti
veditabbaṃ.
                     7-10. Paṭhamābhinandasuttavaṇṇanā
      [19-22] Sattamādīsu catūsu vaṭṭavivaṭṭameva kathitaṃ.  anupubbikathā 1- pana
nesaṃ heṭṭhā vuttanayeneva veditabbāti.
                          Yamakavaggo dutiyo
                           ----------
                            3. Sabbavagga
                        1. Sabbasuttādivaṇṇanā
      [23] Sabbavaggassa paṭhame sabbaṃ vo bhikkhaveti sabbaṃ nāma catubbidhaṃ
sabbasabbaṃ āyatanasabbaṃ sakkāyasabbaṃ padesasabbanti. Tattha:-
@Footnote: 1 cha. anupubbakathā



The Pali Atthakatha in Roman Character Volume 13 Page 4. http://84000.org/tipitaka/read/attha_page.php?book=13&page=4&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=65&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=65&pagebreak=1#p4


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]