ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Page 53.

      [49] Navame pabhassaranti paṇḍaraṃ parisuddhaṃ. Cittanti bhavaṅgacittaṃ. Kiṃ pana
cittassa vaṇṇo nāma atthīti? natthi. Nīlādīnañhi aññataravaṇṇaṃ hotu suvaṇṇavaṇṇaṃ
vā 1- yaṅkiñci parisuddhatāya "pabhassaran"ti vuccati. Idampi nirupakkilesatāya
parisuddhanti pabhassaraṃ. Tañca khoti taṃ bhavaṅgacittaṃ. Āgantukehīti asahajātehi pacchā
javanakkhaṇe uppajjanakehi. Upakkilesehīti rāgādīhi upakkiliṭṭhattā
upakkiliṭṭhaṃ nāmāti vuccati. Kathaṃ? yathā hi sīlavanto ācārasampannā mātāpitaro
vā ācariyupajjhāyā vā dussīlānaṃ durācārānaṃ avattasampannānaṃ puttānañceva
antevāsikasaddhivihārikānañca vasena "attano putte vā antevāsikasaddhivihārike vā
na tajjenti na sikkhāpenti na ovadanti nānusāsantī"ti avaṇṇaṃ akittiṃ labhanti,
evaṃ sampadamidaṃ veditabbaṃ. Ācārasampannā mātāpitaro viya ca ācariyupajjhāyā
viya ca bhavaṅgacittaṃ daṭṭhabbaṃ, puttādīnaṃ vasena tesaṃ akittilābho viya javanakkhaṇe
rajjanadussanamuyhanasabhāvānaṃ lobhadosamohasahagatānaṃ cittānaṃ vasena uppannehi
āgantukehi upakkilesehi pakatiparisuddhampi bhavaṅgacittaṃ upakkiliṭṭhaṃ nāma
hotīti.
      [50] Dasame bhavaṅgacittameva cittaṃ. Vippamuttanti javanakkhaṇe arajjamānaṃ
adussamānaṃ amuyhamānaṃ tihetukañāṇasampayuttādikusalavasena uppajjamānaṃ āgantukehi
upakkilesehi vimuttaṃ nāma hotīti. 2- Idhāpi yathā sīlavantānaṃ ācārasampannānaṃ
puttādīnaṃ vasena mātādayo "sobhanā eteyeva attano puttakādayo sikkhāpenti
ovadanti anusāsantī"ti vaṇṇakittilābhino honti, evaṃ javanakkhaṇe
uppannakusalacittavasena idaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi
vippamuttanti vuccatīti.
                     Paṇihitaacchavaggavaṇṇanā niṭṭhitā.
                           Pañcamo vaggo.
@Footnote: 1 cha.,i. avaṇṇaṃ vā, Ma. suvaṇṇaṃ vā  2 cha.Ma.,i. vippamuttaṃ nāma hoti



The Pali Atthakatha in Roman Character Volume 14 Page 53. http://84000.org/tipitaka/read/attha_page.php?book=14&page=53&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1247&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=14&A=1247&pagebreak=1#p53


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]