![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 216.
![]() |
![]() |
Dharamānakapañcakkhandhakālo, mahāvāte opuṇitvā appavattanakaraṇakālo 1- viya upādinnakakkhandhānaṃ appaṭisandhikanirodhena nirujjhitvā punabbhave paṭisandhiagahaṇakālo daṭṭhabboti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. 10. Uposathasuttavaṇṇanā [71] Dasame tadahuposatheti tasmiṃ ahu uposathe taṃdivasaṃ uposathe, taṃdivasaṃ 2- paṇṇarasīuposathadivaseti vuttaṃ hoti. Upasaṅkamīti uposathaṅgāni adhiṭṭhāya gandhamālādihatthā upasaṅkami. Handāti vavassaggatthe 3- nipāto. Divādivassāti divasassa divā nāma majjhaṇho, imasmiṃ ṭhitamajjhantike kāleti attho. Kuto nu tvaṃ āgacchasīti kiṃ karontī vicarasīti pucchati. Gopālakuposathoti aparisuddhavitakkatāya 4- gopālakehi saddhiṃ upamitauposatho. Nigaṇṭhuposathoti nigaṇṭhānaṃ upavasanauposatho. Ariyuposathoti ariyānaṃ upavasanauposatho. Seyyathāpi visākheti yathā nāma visākhe. Sāyaṇhasamaye sāmikānaṃ gāvo niyyādetvāti gopālakā hi devasikavetanena vā pañcāhadasāhaaḍḍhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā rakkhanti. Idha pana devasikavetanena rakkhantaṃ sandhāyetaṃ vuttaṃ. Niyyādetvāti paṭicchāpetvā "etā vo gāvoti datvā. 5- Iti paṭisañcikkhatīti attano gehaṃ gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati. Abhijjhāsahagatenāti taṇhāsampayuttena. Evaṃ kho visākhe gopālakuposatho hotīti ariyuposathova ayaṃ, aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito. Na mahapphaloti vipākaphalena na mahāphalo. Na mahānisaṃsoti vipākānisaṃsena na mahānisaṃso. Na mahādhutikoti vipākobhāsena na mahāokāso. Na mahāvipphāroti vipākavipphārassa amahantatāya na mahāvipphāro. @Footnote: 1 cha.Ma. appavattanakālo 2 cha.Ma. ayaṃ pāṭho na dissati 3 Ma. vossaggatthe @4 cha.Ma. ayaṃ pāṭho na dissati 5 Ma. vatvāThe Pali Atthakatha in Roman Character Volume 15 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=15&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=4995&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=4995&pagebreak=1#p216
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]