บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 238.
Papātataṭe ṭhatvā pavedhamānaṃ purisaṃ ekamante ṭhito hitesī puriso "ito ehi ito ehī"ti punappunaṃ vadeyya, evameva 1- udāyittheraṃ tasmā vacanā nivārento mā hevaṃ udāyi, mā hevaṃ udāyīti āha. Tattha hīti nipātamattaṃ, mā evaṃ avacāti attho. Mahārajjanti cakkavattirajjaṃ. Nanu ca satthā ekassa sāvakassa dhammadesanāya uppannapasādassa 2- mahānisaṃsaṃ aparicchannaṃ akāsi, so kasmā imassa buddhasīhanādaṃ ārabbha uppannapasādassa ānisaṃsaṃ paricchindatīti? ariyasāvakassa ettakaattabhāvaparimāṇattā. Dandhapaññopi hi sotāpanno sattakkhattuṃ devesu ca manussesu ca attabhāvaṃ paṭilabhati, tenassa gatiṃ paricchindanto evamāha. Diṭṭheva dhammeti imasmiṃyeva attabhāve ṭhatvā. Parinibbāyissatīti apaccayaparinibbānena parinibbāyissati. Iti nibbānena kūṭaṃ gaṇhanto imaṃ sīhanādasuttaṃ niṭṭhāpesīti. Ānandavaggo tatiyo -------------- 9. 4. Samaṇavagga 1. Samaṇasuttavaṇṇanā [82] Catutthassa paṭhame samaṇassāti 3- samaṇassa santakāni. Samaṇakaraṇīyānīti samaṇena kattabbakiccāni. Adhisīlasikkhāsamādānantiādīsu samādānaṃ vuccati gahaṇaṃ. Adhisīlasikkhāya samādānaṃ gahaṇaṃ pūraṇaṃ adhisīlasikkhāsamādānaṃ. Sesapadadvayesupi 4- eseva nayo. Ettha ca sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti ayaṃ vibhāgo veditabbo. Tattha pañcasīlaṃ sīlaṃ nāma, taṃ upādāya dasasīlaṃ adhisīlaṃ nāma, taṃ upādāya catupārisuddhisīlaṃ adhisīlaṃ nāma. Apica sabbaṃpi lokiyaṃ sīlaṃ sīlameva, 5- lokuttaraṃ sīlaṃ adhisīlaṃ, tadeva sikkhitabbato sikkhāti vuccati, kāmāvacaracittaṃ pana cittaṃ nāma, @Footnote: 1 cha.Ma.,i. evamevaṃ 2 Ma. uppannapasādena 3 cha.Ma. samaṇayānīti @4 cha.Ma. sesapadadvayepi, i. sesapadadvaye 5 cha.Ma. sīlaṃ nāmaThe Pali Atthakatha in Roman Character Volume 15 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=15&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5529&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=5529&pagebreak=1#p238
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]