ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 281.

Micchāpaṭipanno nāma, kokāliko tathāgatasāvake micchāpaṭipanno nāma. Bahuñcāti
bahukameva. Pasavatīti paṭilabhati. Tāyāti tāya micchāpaṭipattisaṅkhātāya adhammacariyāya.
Peccāti ito gantvā. Apāyañca gacchatīti nirayādīsu aññatarasmiṃ nibbattati.
Sukkapakkhepi eseva nayo.
                        5. Anusotasuttavaṇṇanā
     [5] Pañcame anusotaṃ gacchatīti anusotagāmī. Kilesasotassa paccanīka-
paṭipattiyā paṭisotaṃ gacchatīti paṭisotagāmī. Ṭhitattoti ṭhitasabhāvo. Tiṇṇoti oghaṃ
taritvā ṭhito. Pāragatoti 1- paratīraṃ gato. Thale tiṭṭhatīti nibbānathale tiṭṭhati.
Brāhmaṇoti seṭṭho niddoso. Idhāti imasmiṃ loke. Kāme ca paṭisevatīti kilesa-
kāmehi vatthukāme paṭisevati. Pāpañca kammaṃ karotīti pāpañca 2- pāṇātipātādikammaṃ
karoti. Pāpañca kammaṃ na karotīti pañcaverakammaṃ na karoti. Ayaṃ vuccati bhikkhave
ṭhitattoti ayaṃ anāgāmipuggalo tasmā lokā puna paṭisandhivasena anāgamanato
ṭhitatto nāma.
     Taṇhādhipannāti taṇhāya adhipannā ajjhotthaṭā, taṇhaṃ vā adhipannā
ajjhogāḷhā. Paripuṇṇasekhoti sikkhāpāripūriyaṃ ṭhito. Aparihānadhammoti aparihīna-
sabhāvo. Cetovasippattoti cittavasībhāvappatto. Evarūpo khīṇāsavo hoti, idha
pana anāgāmī kathito. Samāhitindriyoti samāhitachaḷindriyo. 3- Paroparāti parovarā
uttamalāmakā, kusalākusalāti attho. Sameccāti ñāṇena samāgantvā. Vidhūpitāti
viddhaṃsitā jhāpitā vā. Vusitabrahmacariyoti maggabrahmacariyaṃ vusitvā 4- ṭhito.
Lokantagūti tividhassāpi lokassa antaṃ gato. Pāragatoti chahākārehi pāragato.
Idha khīṇāsavova kathito. Iti suttepi gāthāsupi vaṭṭavivaṭṭameva kathitaṃ.
@Footnote: 1 cha.Ma. pāraṅgatoti     2 cha.Ma. pāpakañca
@3 Sī. sammāṭhapitachaḷindriyo  4 cha.Ma. vasitvā



The Pali Atthakatha in Roman Character Volume 15 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=15&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6495&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6495&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]