ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 287.

                     9. Taṇhuppādasuttavaṇṇanā
     [9] Navame uppajjati etesūti uppādā. Kā uppajjati? taṇhā.
Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti attho.
Cīvarahetūti "kattha manāpaṃ cīvaraṃ labhissāmī"ti  cīvarakāraṇā uppajjati. Itibhavābhava-
hetūti ettha itīti nidassanatthe 1- nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetupīti
attho. Bhavābhavoti cettha paṇītappaṇītatarāni 2- sappinavanītādīna adhippetāni.
Sampattibhavesu paṇītatarapaṇītatamabhavotipi vadanti. 3-
     Taṇhādutiyoti ayañhi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova
saṃsarati, taṇhaṃ pana dutiyikaṃ labhantova saṃsarati. Tena vuttaṃ "taṇhādutiyo"ti.
Itthabhāvaññathābhāvanti ettha itthabhāvo nāma ayaṃ attabhāvo, aññathābhāvo
nāma anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo nāma, na
evarūpo aññathābhāvo nāma. Taṃ itthabhāvaññathābhāvaṃ. Saṃsāranti khandhadhātu-
āyatanapaṭipāṭiṃ. 4- Nātivattatīti nātikkamati. Evamādīnavaṃ ñatvāti evaṃ atītānāgata-
paccuppannesu khandhesu ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti taṇhaṃ ca 5-
"ayaṃ vaṭṭadukkhassa sambhavo pabhavo 6- kāraṇan"ti evaṃ jānitvā. Ettāvatā
imassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattappattabhāvo dassito. Idāni taṃ
khīṇāsavaṃ thomento vītataṇhotiādimāha. Tattha  anādānoti niggahaṇo. Sato
bhikkhu paribbajeti satisampajaññavepullappatto 7- khīṇāsavo bhikkhu sato sampajāno
careyya vihareyyāti attho. Iti suttante vaṭṭaṃ kathetvā gāthāsu vaṭṭavivaṭṭaṃ
kathitanti.
@Footnote: 1 Sī. nidassane     2 cha.Ma. paṇītatarāni
@3 cha.Ma. vadantiyeva   4 cha.Ma. khandhadhātuāyatanānaṃ paṭipāṭiṃ
@5 Ma. taṇhaṃva   6 cha.Ma. ayaṃ vaṭṭadukkhasambhūto sabhāvo
@7 Sī. satisampajaññe vepullappatto



The Pali Atthakatha in Roman Character Volume 15 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=15&page=287&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6634&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6634&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]