ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 291.

     Yatañcareti yathā caranto yato hoti saṃyato, 1- evaṃ careyya. Esa nayo
sabbattha. Accheti nisīdeyya. Yatametaṃ 2- pasārayeti yaṃ aṅgapaccaṅgaṃ pasāreyya, taṃ
yataṃ passaddhameva 3- katvā pasāreyya. Uddhanti upari. Tiriyanti majjhaṃ. Apācīnanta
adho. Ettāvatā atītā paccuppannā anāgatā ca pañcakkhandhā kathitā. Yāvatāti
paricchedavacanaṃ. Jagato gatīti lokassa nipphatti. Samavekkhitā ca dhammānaṃ, khandhānaṃ
udayabbayanti etesaṃ sabbaloke atītādibhedānaṃ pañcakkhandhadhammānaṃ udayañca
vayañca samavekkhitā, "pañcannaṃ khandhānaṃ 4- udayaṃ passanto pañcavīsati lakkhaṇāni
passati, vayaṃ passanto pañcavīsati lakkhaṇāni passatī"ti vuttehi samapaññāsāya
lakkhaṇehi sammā avekkhitā hoti. Cetosamathasāmīcinti cittasamathassa anucchavikaṃ
paṭipadaṃ. Sikkhamānanti paṭipajjamānaṃ, pūrayamānanti attho. Pahitattoti pesitatto.
Āhūti kathayanti. Sesamettha uttānameva. Imasmiṃ pana sutte sīlamissakaṃ kathetvā
gāthāsu khīṇāsavo kathito.
                         3. Padhānasuttavaṇṇanā
     [13] Tatiye sammappadhānānīti sundarappadhānāni uttamaviriyāni.
Sammappadhānāti paripuṇṇaviriyā. Māradheyyābhibhūtāti 5- te bhūmikavaṭṭasaṅkhātaṃ
māradheyyaṃ abhibhavitvā 6- samatikkamitvā ṭhitā. Te asitāti te khīṇāsavā anissitā
nāma. Jātimaraṇabhayassāti jātiñca maraṇañca paṭicca uppajjanakabhayassa, jātimaraṇa-
saṅkhātasseva vā bhayassa. Pāragūti pāraṃ gatā. Te tusitāti te khīṇāsavā tuṭṭhā
nāma. Jetvā māraṃ savāhananti 7- sasenakaṃ māraṃ jinitvā 8- ṭhitā. Te anejāti
te khīṇāsavā taṇhāsaṅkhātāya ejāya anejā niccalā nāma. Namucibalanti
@Footnote: 1 Ma. yathā careti yathā caranto vigato hoti, tathā so  2 Sī. yatameva naṃ, cha.Ma. yatamenaṃ
@3 Ma. tassa taṃ sussatameva, cha. saṃyatameva         4 cha.Ma. pañcakkhandhānaṃ
@5 Sī. māradheyyādhibhunoti                    6 Sī. adhibhavitvā
@7 cha. savāhininti                          8 Sī. nijjitvā



The Pali Atthakatha in Roman Character Volume 15 Page 291. http://84000.org/tipitaka/read/attha_page.php?book=15&page=291&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6725&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6725&pagebreak=1#p291


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]