ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 292.

Mārabalaṃ. Upātivattāti atikkantā. Te sukhitāti te khīṇāsavā lokuttarasukhena
sukhitā nāma. Tenevāha:-
           "sukhino 1- vata arahanto 2-     taṇhā nesaṃ na vijjati
            asmimāno samucchinno          mohajālaṃ padālitan"ti. 3-
                        4. Saṃvarasuttavaṇṇanā
     [14] Catutthe padhānānīti viriyāni. Saṃvarappadhānanti cakkhādīni saṃvarantassa
uppannaviriyaṃ. Pahānappadhānanti kāmavitakkādayo pajahantassa uppannaviriyaṃ.
Bhāvanāppadhānanti sambojjhaṅge bhāventassa uppannaviriyaṃ. Anurakkhanāppadhānanti
samādhinimittaṃ anurakkhantassa uppannaviriyaṃ.
     Vivekanissitantiādīsu viveko virāgo nirodhoti tīṇipi nibbānassa nāmāni.
Nibbānañhi upadhivivekattā viveko, taṃ āgamma rāgādayo virajjantīti virāgo,
nirujjhantīti nirodho. Tasmā vivekanissitantiādīsu ārammaṇavasena vā adhigantabba-
vasena vā nibbānanissitanti attho. Vossaggapariṇāminti ettha dve vossaggā
pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese
ca khandhe ca rāgaṃ pariccajatīti 4- pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ
pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno
satisambojjhaṅgo vossaggatthāya pariṇāmati, vipassanābhāvañca maggabhāvañca
pāpuṇāti, evantaṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo. Bhaddakanti
laddhakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatīti
samādhipaccanīkadhamme 5- rāgadosamohe sosento 6- rakkhati. Ettha ca aṭṭhikasaññādikā
@Footnote: 1 cha.Ma. sukhitā        2 Ma. asādento
@3 saṃ. kha. 17/76/68 arahantasutta    4 Sī. khandhe ca pariccajatīti,
@su.vi. 3/310/216 ariyavaṃsacatukkavaṇṇanā  5 Ma. samādhipariyuṭṭhitadhamme,
@ka. samādhipaccatthikadhamme  6 cha.Ma. sodhento



The Pali Atthakatha in Roman Character Volume 15 Page 292. http://84000.org/tipitaka/read/attha_page.php?book=15&page=292&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6749&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6749&pagebreak=1#p292


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]