![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 294.
![]() |
![]() |
6. Sokhummasuttavaṇṇanā [16] Chaṭṭhe sokhummānīti sukhumalakkhaṇapaṭivijjhanakāni ñāṇāni. Rūpasokhummena samannāgato hotīti rūpe saṇhasukhumalakkhaṇapariggāhakena ñāṇena samannāgato hoti. Paramenāti uttamena. Tena ca rūpasokhummenāti tena yāva anulomabhāvaṃ pattena sukhumalakkhaṇapariggāhakena ñāṇena. 1- Na samanupassatīti natthibhāvena 2- na passati. Na patthetīti 3- natthibhāveneva na pattheti. Vedanāsokhummādīsupi eseva nayo. Rūpasokhummataṃ ñatvāti rūpakkhandhassa saṇhasukhumalakkhaṇapariggāhakena ñāṇena sukhumataṃ jānitvā. Vedanānañca sambhavanti vedanākkhandhassa ca pabhavaṃ jānitvā. Saññā yato samudetīti yasmā kāraṇā saññākkhandho samudeti nibbattati, tañca jānitvā. Atthaṃ gacchati yattha cāti yasmiṃ ṭhāne nirujjhati, tañca jānitvā. Saṅkhāre parato ñatvāti saṅkhārakkhandhaṃ aniccatāya palujjanasabhāvena 4- parato jānitvā. Iminā hi padena aniccānupassanā kathitā, dukkhato no ca attatoti iminā dukkhānattānupassanā. Santoti kilesasantatāya santo. Santipade ratoti nibbāne rato. Imasmiṃ 5- suttante catūsu ṭhānesu vipassanāva kathitā, gāthāsu lokuttaradhammopīti. 7. Paṭhamaagatisuttavaṇṇanā [17-19] Sattame agatigamanānīti na gatigamanāni. Chandāgatiṃ gacchatīti chandena agatiṃ gacchati, akattabbaṃ karoti. Sesesupi eseva nayo. Chandā dosā bhayā mohāti chandena dosena bhayena mohena. Ativattatīti atikkamati. Aṭṭhame 6- uttānameva. Navamaṃ 7- tathābujjhanakāranaṃ vasena dvīhipi nayehi kathitaṃ. @Footnote: 1 Ma....pariggāhakaraṇena 2 cha.Ma....bhāveneva 3 ka. paṭṭhetīti @4 cha.Ma. lujjanabhāvena 5 cha.Ma. iti @6 cha.Ma. aṭṭhamaṃ 7 cha.Ma. navameThe Pali Atthakatha in Roman Character Volume 15 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=15&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=6796&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=6796&pagebreak=1#p294
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]