ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 309.

Vuccanti. Saccaṃ musā vāpi paraṃ daheyyāti tesu sayaṃsaṃvutasaṅkhātesu diṭṭhigatikesu
tathāgato tādi tesaṃ ekampi vacanaṃ "idameva saccaṃ moghamaññan"ti evaṃ  saccaṃ
musā vāpi paraṃ uttamaṃ 1- katvā na odaheyya na saddaheyya na pattiyāyeyya.
Etañca sallanti etaṃ diṭṭhisallaṃ. Paṭikacca disvāti puretaraṃ bodhimūleyeva disvā.
Visattāti laggā  laggitā 2- palibuddhā. Jānāmi passāmi tatheva etanti etthāyaṃ 3-
pajā ajjhositā gilitvā pariniṭṭhapetvā visattā laggā laggitā, etaṃ 4- ahampi
jānāmi passāmi. Tatheva etaṃ 5- yathā etāya pajāya gahitanti evaṃ ajjhositaṃ
natthi tathāgatānanti attho.
                       5. Brahmacariyasuttavaṇṇanā
     [25] Pañcame janakuhanatthanti tīhi kuhanavatthūhi janassa kuhanatthāya. Na
janalapanatthanti na janassa upalāpanatthaṃ. Na lābhasakkārasilokānisaṃsatthanti na
cīvarādithutivacanatthaṃ. Na itivādappamokkhānisaṃsatthanti na tena tena kāraṇena
katavādānisaṃsatthaṃ, na vādassa pamokkhānisaṃsatthaṃ. Na iti maṃ jano jānātūti
na "evaṃ kira bhikkhū"ti 6- janassa jānanatthāya. Saṃvaratthanti pañcahi saṃvarehi
saṃvaratthāya. 7- Pahānatthanti tīhi pahānehi pajahanatthāya. Virāgatthanti rāgādīnaṃ
virajjanatthāya. 8- Nirodhatthanti tesaṃyeva nirujjhanatthāya. Anītihanti itihapari-
vajjitaṃ, aparapattiyanti attho. Nibbānogadhagāminanti nibbānassa antogadhagāminaṃ. 9-
Maggabrahmacariyañhi nibbānaṃ ārammaṇaṃ karitvā nibbānassa antoyeva vattati
pavattati. Paṭipajjantīti duvidhampi paṭipajjanti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ
kathetvā gāthāsu vivaṭṭameva kathitaṃ.
@Footnote: 1 Ma. upamaṃ                2 cha.Ma. lagitā. evamuparipi
@3 Sī. yatthāyaṃ, cha.Ma. yathāyaṃ   4 cha.Ma. evaṃ
@5 cha.Ma. tathā evaṃ          6 cha.Ma. evaṃ kira esa bhikkhu, evaṃ kira esa bhikkhūti
@7 cha.Ma. saṃvaraṇatthāya         8 Sī. virājanatthāya, Ma. vissajjanatthāya
@9 cha.Ma. antogāminaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 309. http://84000.org/tipitaka/read/attha_page.php?book=15&page=309&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7152&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7152&pagebreak=1#p309


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]