ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 311.

Uppajjati, tassa disā paṭihaññati nāma. Yassa evaṃ na uppajjati, tassa disā
na paṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa
anulomā. Adhiggahitāti sabbe te tuṭṭhacittassa bhikkhuno adhiggahitā honti
antogatā na paribāhirāti.
                        8. Ariyavaṃsasuttavaṇṇanā
     [28] Aṭṭhamassa attajjhāsayiko 1- nikkhePo. Imaṃ kira mahāariyavaṃsasuttantaṃ
bhagavā jetavanamahāvihāre dhammasabhāyaṃ paññattapavarabuddhāsane 2- nisinno attanopi
parapuggalānampi ajjhāsayavasena parivāretvā nisinnāpi cattāḷīsabhikkhusahassāni
"bhikkhave"ti āmantetvā cattārome bhikkhave ariyavaṃsāti ārabhi. Tattha ariyavaṃsāti
ariyānaṃ vaṃsā. Yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso
kulavaṃso rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyappaveṇi 3- nāma
hoti. So kho panāyaṃ vaṃso 4- imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusārigandhādayo
viya aggamakkhāyati.
     Ke pana te ariyā, yesaṃ ete vaṃsāti? ariyā vuccanti buddhā ca
Paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Ito
pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake taṇhaṅkaro
medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ
ariyānaṃ vaṃsāti ariyavaṃsā. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkheyyaṃ
atikkamitvā koṇḍañño nāma buddho uppanno .pe. Imasmiṃ kappe kakusandho
konāgamano kassapo amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ
ariyānaṃ vaṃsāti ariyavaṃsā. Apica atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddha-
buddhasāvakānaṃ ariyānaṃ vaṃsāti ariyavaṃsā.
@Footnote: 1 cha.Ma. ajjhāsayiko    2 cha.Ma. paññattavarabuddhāsane
@3 cha.Ma. ariyapaveṇī     4 cha.Ma. ariyavaṃso



The Pali Atthakatha in Roman Character Volume 15 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=15&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7201&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7201&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]