ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 325.

Jambonadasaṅkhātassa jātirattasuvaṇṇassa 1- nikkhasadisaṃ garahitabbadosavimuttaṃ ko taṃ
puggalaṃ nindituṃ arahati. Brahmunāpi pasaṃsitoti mahābrahmunāpi esa puggalo
pasaṃsitoyevāti. Desanāpariyosāne cattāḷīsa bhikkhusahassāni arahatte patiṭṭhahiṃsu.
                        9. Dhammapadasuttavaṇṇanā
     [29] Navame dhammapadānīti dhammakoṭṭhāsā. Anabhijjhātiādīsu abhijjhāpaṭikkhepena
anabhijjhā, byāpādapaṭikkhepena abyāpādo, micchāsatipaṭikkhepena sammāsati,
micchāsamādhipaṭikkhepena sammāsamādhi veditabbo.
     Anabhijjhālūti nittaṇho hutvā. Abyāpannena cetasāti sabbakālaṃ pakatibhāvaṃ
avijahantena cittena. Sato ekaggacittassāti satiyā samannāgato ārammaṇe
ekaggacitto assa. Ajjhattaṃ susamāhitoti niyakajjhatte suṭṭhu ṭhapitacitto. Imasmiṃ
suttepi gāthāyapi vaṭṭavivaṭṭaṃ kathitaṃ.
                       10. Paribbājakasuttavaṇṇanā
     [30] Dasame abhiññātāti ñātā pākaṭā. Annabhārotiādīni tesaṃ nāmāni.
Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Sā hi idha paṭisallānanti
adhippetā. Paccakkhāyāti paṭikkhipitvā. Abhijjhālunti sataṇhaṃ. Kāmesu
tibbasārāganti vatthukāmesu bahalarāgaṃ. Tamahaṃ tattha evaṃ vadeyyanti taṃ ahaṃ 2-
tasmiṃ vacane  vutte 2- tasmiṃ kāraṇe evaṃ vadeyyaṃ. Paṭikkositabbaṃ maññeyyāti
paṭikkositabbanti paṭibāhitabbanti 3- maññeyya. Sahadhammikāti sakāraṇā.
Vādānupātāti dhammikavāde ghaṭṭayamānā adhammikavādānupātā, vādappavattiyoti attho.
Gārayhā ṭhānāti garahitabbayuttakā paccayā. Āgacchantīti upagacchanti.
@Footnote: 1 Sī. rattasuvaṇṇassa     2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. paṭikkositabbāni paṭibāhitabbāni vā



The Pali Atthakatha in Roman Character Volume 15 Page 325. http://84000.org/tipitaka/read/attha_page.php?book=15&page=325&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7523&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7523&pagebreak=1#p325


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]