ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 327.

                            4. Cakkavagga
                         1. Cakkasuttavaṇṇanā
     [31] Catutthassa paṭhame cakkānīti sampattiyo. Catucakkaṃ vattatīti  cattāri
sampatticakkāni vattanti ghaṭṭiyantiyevāti attho. Paṭirūpadesavāsoti yattha catasso
parisā sandassanti, evarūpe anucchavike dese vāso. Sappurisūpassayoti 1-
buddhādīnaṃ sappurisānaṃ upassayanaṃ bhajanaṃ. 2- Na rājānaṃ. Attasammāpaṇidhīti attano
sammāṭhapanaṃ. Sace pubbe assaddhādīhi samannāgato hoti, tāni pahāya
saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idameva
cettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena  kusalakammaṃ kataṃ hoti, tadeva
kusalaṃ taṃ purisaṃ paṭirūpadese upaneti, sappurise bhajāpeti, soeva ca puggalo
attānaṃ sammā ṭhapeti. Puññakatoti katapuñño. Sukhañcetaṃ adhivattatīti sukhañca
etaṃ puggalaṃ adhivattati, avattharatīti attho.
                         2. Saṅgahasuttavaṇṇanā
     [32] Dutiye saṅgahavatthūnīti saṅgaṇhanakāraṇāni. Dānañcātiādīsu ekacco
hi dāneneva saṅgaṇhitabbo hoti, tassa dānameva dātabbaṃ. Peyyavajjanti piyavacanaṃ.
Ekacco hi "ayaṃ dātabbaṃ nāma deti, ekena 3- pana vacanena sabbaṃ makkhetvā
nāseti, kiṃ etassa 4- dānan"ti vattā hoti. Ekacco "ayaṃ kiñcāpi dānaṃ na
deti, kathento pana telena viya makkheti. Esa detu vā mā vā, vacanamevassa
sahassaṃ agghatī"ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsiṃsati, piyavacanameva
paccāsiṃsati. Tassa piyavacanameva vattabbaṃ. Atthacariyāti atthasaṃvaḍḍhanakathā. Ekacco
@Footnote: 1 cha.Ma. sappurisāvassayoti    2 cha.Ma. avassayanaṃ sevanaṃ bhajanaṃ,
@su.vi. 3/354/260 cattārodhammavaṇṇanā     3 cha.Ma. ekekena
@4 cha.Ma. kiṃ tassa



The Pali Atthakatha in Roman Character Volume 15 Page 327. http://84000.org/tipitaka/read/attha_page.php?book=15&page=327&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7565&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7565&pagebreak=1#p327


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]