ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 335.

Bhavagge nibbattasattā. Aggamakkhāyatīti guṇehi aggo uttamo seṭṭhoti akkhāyati.
Asaṅkhatāti nibbānameva gahetvā vuttaṃ. Virāgotiādīni nibbānasseva nāmāni.
Tañhi āgamma sabbakilesā virajjanti, sabbe rāgamadādayo madā nimmadā honti,
abhāvaṃ gacchanti, sabbā pipāsā vinayaṃ upenti, sabbe ālayā samugghātaṃ
gacchanti, vaṭṭāni upacchijjanti, taṇhā khīyanti, vaṭṭadukkhā nirujjanti,
sabbapariḷāhā nibbāyanti. Tasmā etāni nāmāni labhati. Sesamettha uttānamevāti.
                        5. Vassakārasuttavaṇṇanā
     [35] Pañcame anussaritāti anugantvā saritā, aparāparaṃ sarituṃ samatthoti
attho. Dakkhoti cheko. Tatrupāyāyāti "imasmiṃ kāle imaṃ nāma kattabban"ti
evaṃ tattha tattha upāyabhūtāya paññāya samannāgato. Anumoditabbanti abhinanditabbaṃ.
Paṭikkositabbanti paṭikkhipitabbaṃ. Neva kho tyāhanti neva kho te ahaṃ.
Kasmā panetaṃ bhagavā nābhinandati, na paṭikkhipatīti? lokiyattā nābhinandati,
Lokiyaṃ atthaṃ gahetvā ṭhitattā na paṭikkosati. Bahussa janatāti bahu assa janatā.
Idañca karaṇatthe sāmivacanaṃ veditabbaṃ. Ariye ñāyeti sahavipassanake magge,
kalyāṇadhammatā kusaladhammatātipi tasseva nāmāni. Yaṃ vitakkanti nekkhamma-
vitakkādīsu aññataraṃ. Na taṃ vitakkaṃ vitakketīti kāmavitakkādīsu ekaṃpi na
vitakketi. Itaraṃ tasseva vevacanaṃ. Vitakkapathesūti ettha  vitakkoyeva vitakkapatho.
Ahaṃ hi brāhmaṇātiādīsu paṭhamanayena khīṇāsavassa sīlañceva bāhusaccañca kathitaṃ,
dutiyatatiyehi khīṇāsavassa kiriyavitakkāni ceva kiriyajjhānāni ca, catutthena khīṇāsavabhāvo
kathitoti veditabbo.
     Maccupāsā pamocananti maccupāsā pamocanakaṃ maggaṃ. Ñāyaṃ dhammanti
sahavipassanakaṃ maggaṃ. Disvā ca sutvā cāti ñāṇeneva passitvā ca suṇitvā
ca. Sesamettha uttānameva.



The Pali Atthakatha in Roman Character Volume 15 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=15&page=335&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7754&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7754&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]