![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 338.
![]() |
![]() |
Tadubhayaṃ pattanti attho. Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Santindriyanti 1- rakkhitindariyaṃ. Nāganti chandādīhi agacchanato, pahīnakilese puna anāgacchanato, āguṃ akaraṇato, balavantaṭṭhenāti catūhi kāraṇehi nāgaṃ. Devo no bhavaṃ bhavissatīti ettha "devo no bhavan"ti ettāvatāpi pucchā niṭṭhitā bhaveyya, ayaṃ pana brāhmaṇo "anāgate mahesakkho eko devarājā bhavaṃ 2- bhavissatī"ti anāgatavasena pucchaṃ 3- karonto 4- evamāha. Bhagavāpissa pucchāsabhāgeneva kathento na kho ahaṃ brāhmaṇa devo bhavissāmīti āha. Esa nayo sabbattha. Āsavānanti kāmāsavādīnaṃ catunnaṃ. Pahīnāti bodhipallaṅke sabbaññutañāṇādhigameneva pahīnā. Anūpalitto lokenāti taṇhādiṭṭhilepānaṃ pahīnattā saṅkhāralokasaṅkhātena lokena anūpalitto. Buddhoti catunnaṃ saccānaṃ buddhattā buddho iti maṃ dhārehi. Yenāti yena āsavena. Devūpapatyassāti devūpapatti assa mayhaṃ bhaveyya. Vihaṅgamoti ākāsacāro gandhabbakāyikadevo. Viddhastāti vidhamitā. Vinaḷīkatāti vigatanaḷā vigatabandhanā katā. Ugganti 5- sundaraṃ. Toyena na upalippatīti udakato ratanamattaṃ accuggamma ṭhitaṃ saraṃ sobhayamānaṃ bhamaragaṇaṃ hāsayamānaṃ toyena na lippati. Tasmā buddhosmi brāhmaṇāti desanāpariyosāne tīṇi maggaphalāni pāpuṇitvā dvādasahi padasahassehi doṇagajjitaṃ nāma vaṇṇaṃ kathesi, tathāgate ca parinibbute jambūdīpatale uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājesīti. 7. Aparihāniyasuttavaṇṇanā [37] Sattame nibbānasseva santiketi nibbānasantikeyeva carati. Sīle patiṭṭhitoti pātimokkhasīle patiṭṭhito. Evaṃ vihārīti evaṃ viharanto. Ātāpīti @Footnote: 1 cha.Ma. saṃyatindariyanti 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. pucchāsabhāgeneva 4 cha.Ma. kathento 5 cha.Ma. vaggūtiThe Pali Atthakatha in Roman Character Volume 15 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=15&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7824&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7824&pagebreak=1#p338
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]