ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 338.

Tadubhayaṃ pattanti attho. Dantanti nibbisevanaṃ. Guttanti gopitaṃ.
Santindriyanti 1- rakkhitindariyaṃ. Nāganti chandādīhi agacchanato, pahīnakilese puna
anāgacchanato, āguṃ akaraṇato, balavantaṭṭhenāti catūhi kāraṇehi nāgaṃ.
     Devo no bhavaṃ bhavissatīti ettha "devo no bhavan"ti ettāvatāpi pucchā
niṭṭhitā bhaveyya, ayaṃ pana brāhmaṇo "anāgate mahesakkho eko devarājā
bhavaṃ 2- bhavissatī"ti  anāgatavasena pucchaṃ 3- karonto 4- evamāha. Bhagavāpissa
pucchāsabhāgeneva kathento na kho ahaṃ brāhmaṇa devo bhavissāmīti āha. Esa
nayo sabbattha. Āsavānanti kāmāsavādīnaṃ catunnaṃ. Pahīnāti bodhipallaṅke
sabbaññutañāṇādhigameneva pahīnā. Anūpalitto lokenāti taṇhādiṭṭhilepānaṃ
pahīnattā saṅkhāralokasaṅkhātena lokena anūpalitto. Buddhoti catunnaṃ saccānaṃ
buddhattā buddho iti maṃ dhārehi.
     Yenāti yena āsavena. Devūpapatyassāti devūpapatti assa mayhaṃ bhaveyya.
Vihaṅgamoti ākāsacāro gandhabbakāyikadevo. Viddhastāti vidhamitā. Vinaḷīkatāti
vigatanaḷā vigatabandhanā katā. Ugganti 5- sundaraṃ. Toyena na upalippatīti udakato
ratanamattaṃ accuggamma ṭhitaṃ saraṃ sobhayamānaṃ bhamaragaṇaṃ hāsayamānaṃ toyena na lippati.
Tasmā buddhosmi brāhmaṇāti desanāpariyosāne tīṇi maggaphalāni pāpuṇitvā
dvādasahi padasahassehi doṇagajjitaṃ nāma vaṇṇaṃ kathesi, tathāgate ca parinibbute
jambūdīpatale uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājesīti.
                       7. Aparihāniyasuttavaṇṇanā
     [37] Sattame nibbānasseva santiketi nibbānasantikeyeva carati. Sīle
patiṭṭhitoti pātimokkhasīle patiṭṭhito. Evaṃ vihārīti evaṃ viharanto. Ātāpīti
@Footnote: 1 cha.Ma. saṃyatindariyanti          2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. pucchāsabhāgeneva       4 cha.Ma. kathento     5 cha.Ma. vaggūti



The Pali Atthakatha in Roman Character Volume 15 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=15&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7824&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7824&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]