ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 339.

Ātāpena viriyena samannāgato. 1- Yogakkhemassāti catūhi yogehi khemassa
nibbānassa. Pamāde bhayadassi vāti pamādaṃ bhayato passanto.
                         8. Paṭilīnasuttavaṇṇanā
     [38] Aṭṭhame panuṇṇapaccekasaccoti "idameva dassanaṃ saccaṃ, idameva saccan"ti
evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nīhatāni
pahīnāni assāti panuṇṇapaccekasacco. Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti
vissaṭṭhā, sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, visaṭṭhasabbaesanoti
attho. Paṭilīnoti nilīno ekībhāvaṃ upagato. Puthusamaṇabrāhmaṇānanti bahunnaṃ
samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjūpagatā, brāhmaṇāti bhovādino.
Puthupaccekasaccānīti bahūni pāṭekkasaccāni. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti
suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti
chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna
cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbānevetāni gahitaggahaṇassa
vissaṭṭhabhāvavevacanāni.
     Kāmesanā pahīnā hotīti anāgāmimaggena pahīnā. Bhavesanā pana arahatta-
maggena pahīyati. "brahmacariyaṃ esissāmi gavesissāmī"ti evaṃ pavattaajjhāsaya-
saṅkhātā brahmacariyesanāpi arahattamaggeneva paṭippassaddhiṃ vūpasamaṃ gacchati.
Diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippassambhatīti veditabbā. Evaṃ
kho bhikkhaveti evaṃ catutthajjhānena passaddhakāyasaṅkhāro vūpasantaassāsapassāso
nāma hoti. Asmimānoti asmīti uppajjanako navavidhamāno.
     Gāthāsu kāmesanā bhavesanāti etā dve esanā. Brahmacariyesanā
sahāti tāhiyeva saha brahmacariyesanāti tissopi etā. Idha ṭhatvā esanā
@Footnote: 1 Sī. evaṃ vihāramātāpīti evaṃ viharanto ātāpanavīriyena samannāgato



The Pali Atthakatha in Roman Character Volume 15 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=15&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7847&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7847&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]