ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 340.

Paṭinissaṭṭhāti iminā padena saddhiṃ yojanā kātabbā. Iti saccaparāmāso
diṭṭhiṭṭhānā samussayāti iti saccaṃ iti saccanti gahaṇaparāmāso ca
diṭṭhisaṃkhātāyeva diṭṭhiṭṭhānā ca ye samussitattā upagantvā ṭhitattā
samussayāti vuccanti te sabbepi. Idha ṭhatvā diṭṭhiṭṭhānā samūhatāti
iminā padena saddhiṃ yojanā kātabbā. Kassa pana etā esanā
paṭinissaṭṭhā ete ca diṭṭhiṭṭhānā samūhatāti. Sabbarāgavirattassa
taṇhakkhayavimuttino yo hi sabbarāgehi virato taṇhakkhaye parinibbāne
pavattāya arahattaphalavimuttiyā samannāgato tassa esanā paṭinissaṭṭhā
diṭṭhiṭṭhānā ca samūhatā. Save santoti so evarūpo kilesasantatāya
santo. Passaddhoti dvīhi kāyacittapassaddhīhi passaddho. Aparājitoti
sabbakkilese jinitvā ṭhitattā kenaci aparājito. Mānābhisamayāti
mānassābhisamayena. Buddhoti cattāri saccāni bujjhitvā ṭhito. Iti imasmiṃ
suttepi gāthāsupi khīṇāsavova kathitoti.
     [39] Navame saṃghātaṃ āpajjantīti vadhaṃ maraṇaṃ āpajjanti. Niccadānanti
salākabhattaṃ. Anukulayaññanti amhākaṃ pitūhi pitāmahehi dinnattā evaṃ
kulānukulavasena yajitabbaṃ dātabbanti attho.
     Assamedhanti ādīsu assamettha medhantīti assamedhaṃ. Dvīhi pariyaññehi
yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa
yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedhaṃ. Catūhi pariyaññehi
yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ.
Sammamettha pāsantīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse
vediṃ katvā saṃhārimehi yūpādīhi



The Pali Atthakatha in Roman Character Volume 15 Page 340. http://84000.org/tipitaka/read/attha_page.php?book=15&page=340&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7870&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7870&pagebreak=1#p340


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]