ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 343.

Uppādo. Atthaṅgamoti pana bhedo adhippeto. Vedanādīsupi eseva nayo. Idañca
pana me taṃ bhikkhave sandhāya bhāsitanti bhikkhave yaṃ mayā etaṃ puṇṇakapañhe
"saṅkhāya lokasmin"tiādi bhāsitaṃ, taṃ idaṃ phalasamāpattiṃ sandhāya bhāsitanti
attho.
     Tattha saṅkhāyāti ñāṇena jānitvā. Lokasminti sattaloke. Paroparānīti
avacāni uttamāni. 1- Iñjitanti calanaṃ. 2- Natthi kuhiñci loketi lokasmiṃ
katthaci ekakkhandhepi ekāyatanepi ekadhātuyāpi ekārammaṇepi natthi. Santoti
paccanīkakkilesavūpasamena santo. Vidhūmoti kodhadhūmena vigatadhumo. Evamettha suttante
maggekaggatampi kathetvā gāthāya phalasamāpattiyeva kathitāti.
                      2. Pañhābyākaraṇasuttavaṇṇanā
     [42] Dutiye yo ca nesaṃ 3- tattha tattha, jānāti anudhammatanti yo ca
tesaṃ 4- pañhānaṃ tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānāti. Catupañhassa kusalo,
āhu bhikkhuṃ tathāvidhanti tathāvidhaṃ bhikkhuṃ tesu catūsu pañhesu kusaloti evaṃ
vadanti. Durāsado duppasahoti parehi ghaṭṭetuṃ vā abhibhavituṃ vā na sakkā. Gambhīroti
sattasīdantaramahāsamuddo viya gambhīro. Duppadhaṃsiyoti dummocayo, gahitaggahaṇaṃ
vissajjāpetuṃ na sakkāti attho. Atthe anatthe cāti vuḍḍhiyañca avuḍḍhiyañca.
Atthābhisamayāti atthasamāgamena. Dhīro paṇḍitoti pavuccatīti dhitisampanno puggalo
"paṇḍito ayan"ti  evaṃ pavuccati.
                      3-4. Kodhagarusuttadvayavaṇṇanā
     [43-44] Tatiye kodhagaru na saddhammagarūti kodhaṃ gāravena garuṃ katvā
gaṇhāti na saddhammaṃ, saddhammaṃ  pana agāravena lāmakaṃ katvā gaṇhāti. Sesapadesupi
eseva nayo.
@Footnote: 1 cha.Ma. uccāvacāni uttamādhamāni            2 cha.Ma. calitaṃ
@3 cha.Ma. tesaṃ                        4 cha.Ma. yo etesaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 343. http://84000.org/tipitaka/read/attha_page.php?book=15&page=343&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7938&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7938&pagebreak=1#p343


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]