ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 345.

Anotattadahe 1- mukhaṃ dhovitvā sampatte kāle uttarakurumhi  piṇḍāya caritvā
cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvāva puna
javati. Vassatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe
āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāyeva
kālakatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So  pana tattha
kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti.
     Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa.
Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññamhi 2- samanaketi
sasaññe sacittake. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti
nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti "nāhaṃ āvuso imāni cattāri saccāni
tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana cātummahābhūtike kāyasmiṃyeva paññapemī"ti
dasseti. Samitāvīti samitapāPo. Nāsiṃsatīti na paṭṭheti. Chaṭṭhaṃ uttānamevāti.
                         7. Suvidūrasuttavaṇṇanā
     [47] Sattame suvidūravidūrānīti kenaci pariyāyena na āsannāni hutvā
suvidūrāneva vidūrāni. Nabhañca bhikkhave paṭhavī cāti ākāsañca mahāpaṭhavī
ca. Tattha kiñcāpi paṭhavito   ākāsaṃ nāma na dūre, dvaṅgulamattepi hoti.
Aññamaññaṃ alagganaṭṭhena pana "suvidūravidūre"ti vuttaṃ. Verocanoti suriyo. Asatañca
bhikkhave dhammoti catusatipaṭṭhānādibhedo sattatiṃsabodhipakkhiyadhammo. Asatañca dhammoti
dvāsaṭṭhidiṭṭhigatabhedo asaddhammo.
     Pabhaṅkaroti ālokakaro. Abyāyiko 3- hotīti avigacchanasabhāvo 4- hoti. Sataṃ
samāgamoti paṇḍitānaṃ mittasanthavavasena samāgamo. Yāvampi 5- tiṭṭheyyāti yattakaṃ
@Footnote: 1 cha.Ma. anotatte    2 cha.Ma. sasaññimhi
@3 Sī. abyayiko       4 Ma. adhimuccanabhāvo    5 cha.Ma. yāvāpi



The Pali Atthakatha in Roman Character Volume 15 Page 345. http://84000.org/tipitaka/read/attha_page.php?book=15&page=345&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7983&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7983&pagebreak=1#p345


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]