![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 347.
![]() |
![]() |
Vihatā. 1- Khittacittāti saññādiṭṭhiyo viya uppajjamānena khittena 2- cittena samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Te yogayuttā mārassāti te mārassa yoge yuttā nāma honti. Ayogakkheminoti catūhi yogehi khemaṃ nibbānaṃ appattā. Sattāti puggalā. Buddhāti catusaccabuddhā. Imaṃ dhammanti catusaccadhammaṃ. Sacittaṃ paccaladdhāti sakacittaṃ paṭilabhitvā. Aniccato dakkhunti aniccabhāveneva addasaṃsu. Asubhataddasunti asubhaṃ asubhatoyeva addasaṃsu. Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ samatikkantā. 10. Upakkilesasuttavaṇṇanā [50] Dasame upakkilesāti virocituṃ adatvā upakkiliṭṭhabhāvakaraṇena upakkilesā. Mahiyāti 3- himaṃ. 4- Dhūmarajoti dhūmo ca rajo ca. Rāhūti purimā tayo asampattaupakkilesā, rāhu pana sampattiupakkilesavasena kathitoti veditabbo. Samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti guṇatāpena na tapanti, guṇobhāsena na bhāsanti, guṇavirocanena na virocanti. Surāmerayapānā appaṭiviratāti pañcavidhāya surāya catubbidhassa ca merayassa pānato aviratā. Avijjānivutāti avijjāya nivāritā pihitā. Piyarūpābhinandinoti piyarūpaṃ sātarūpaṃ abhinandamānā tussamānā. Sādiyantīti gaṇhanti. Aviddasūti andhabālā. Sanettikāti taṇhāyotteneva sayottā. Kaṭasinti attabhāvaṃ. Ghoranti kakkhaḷaṃ. Imasmiṃ suttepi gāthāsupi vaṭṭameva 5- kathitanti. Rohitassavaggo pañcamo. Paṭhamapaṇṇāsako niṭṭhito. @Footnote: 1 cha.Ma. hatā 2 Sī. bhantena @3 cha.Ma. mahikāti 4 Ma. himasaṅgaho 5 Sī. vivaṭṭamevaThe Pali Atthakatha in Roman Character Volume 15 Page 347. http://84000.org/tipitaka/read/attha_page.php?book=15&page=347&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8029&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8029&pagebreak=1#p347
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]