ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 352.

Ca sadā puññaṃ pavaḍḍhati. Saggañca kamatiṭṭhānanti tādiso ca bhaddakaṃ kammaṃ
katvā saggaṃ ṭhānaṃ upagacchati. Imesu catūsupi suttesu agāriyapaṭipadā kathitā.
Sotāpannasakadāgāmīnaṃpi vaṭṭati.
                       Puññābhisandavaggo paṭhamo.
                        -----------------
                         7. 2. Pattakammavagga
                        1. Pattakammasuttavaṇṇanā
     [61] Dutiyassa paṭhame aniṭṭhapaṭikkhepena iṭṭhā. Mane 1- kamanti pavisantīti
kantā. Manaṃ 2- appenti piyāyanti vaḍḍhentīti 2- manāpā. Dullabhāti paramadullabhā.
Bhogāti bhuñjitabbakā rūpādayo visayā. Saha dhammenāti dhammeneva saddhiṃ
uppajjantu, mā dhammūpaghātaṃ 3- katvā adhammenāti. Athavā sahadhammenāti sakāraṇena,
tena tena senāpatiseṭṭhiṭṭhānādikāraṇena saddhiṃyeva uppajjantūti attho. Yasoti
parivārasampatti. Saha ñātībhīti ñātakehi saddhiṃ. Saha upajjhāyehīti sukhadukkhesu
upanijjhāyitabbatā upajjhāyasaṅkhātehi sandiṭṭhasambhattehi saddhiṃ.
     Akiccaṃ karotīti akātabbaṃ karoti. Kiccaṃ aparādhetīti kattabbayuttakaṃ kiccaṃ
akaronto taṃ aparādheti nāma. Dhaṃsatīti patati parihāyati. Abhijjhāvisamalobhanti
abhijjhāsaṅkhātaṃ visamalobhaṃ. Pajahatīti nudati nīharati. Mahāpaññoti mahantapañño.
Puthupaññoti puthulapañño. Āpāthadasoti 4- taṃ taṃ atthaṃ āpātheti ṭhitameva 5- passi,
sukhumampissa atthajātaṃ āpāthaṃ āgacchatiyevāti attho.
@Footnote: 1 Sī.,Ma. mano         2-2 cha.Ma. appāyanti pavaḍḍhentīti
@3 Ma. dhammassa ghānaṃ      4 cha.Ma. āpātadasoti      5 cha.Ma. tameva



The Pali Atthakatha in Roman Character Volume 15 Page 352. http://84000.org/tipitaka/read/attha_page.php?book=15&page=352&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8145&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8145&pagebreak=1#p352


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]