![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 356.
![]() |
![]() |
Tathā sabhāvāva hutvā. Na tassevanti 1- maññareti mayaṃ evaṃsantā evaṃsabhāvāti tassa na maññare, na maññantīti attho. Imasmiṃ suttepi gāthāsupi vaṭṭameva kathitaṃ. 7. Ahirājasuttavaṇṇanā [67] Sattame imāni cattāni ahirājakulānīti idaṃ daṭṭhavisāneva sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbe te imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti. Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano rakkhanatthāya. Attaparittāyāti attano parittāṇatthāya. Parittaṃ nāma anujānāmīti attho. Idāni yathātaṃ parittaṃ kātabbaṃ, taṃ dassento virūpakkhehi metiādimāha. Tattha virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo. Apādakehīti apādakasattehi. Sesesupi eseva nayo. Sabbe sattāti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ. Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva. Bhadrāni passantūti bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamāti kañci saggaṃ pāpakaṃ lāmakaṃ mā āgacchatu. Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā. Te hi appamāṇā nāma. Sesapadadvayepi eseva nayo. Pamāṇavantānīti guṇappamāṇena yuttāni. Uṇṇānābhīti 2- lomasanābhiko makkaṭako. 3- Sarabūti gharagolikā. Katā me rakkhā, katā me parittāti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ. Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho. @Footnote: 1 Sī. nassevanti 2 cha.Ma. uṇṇanābhīti 3 Ma. lomanābhilomamakkaṭakoThe Pali Atthakatha in Roman Character Volume 15 Page 356. http://84000.org/tipitaka/read/attha_page.php?book=15&page=356&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8232&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8232&pagebreak=1#p356
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]