ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 356.

Tathā sabhāvāva hutvā. Na tassevanti 1- maññareti mayaṃ evaṃsantā evaṃsabhāvāti
tassa na maññare, na maññantīti attho. Imasmiṃ suttepi gāthāsupi vaṭṭameva kathitaṃ.
                        7. Ahirājasuttavaṇṇanā
     [67] Sattame imāni cattāni ahirājakulānīti idaṃ daṭṭhavisāneva
sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbe te imesaṃ catunnaṃ ahirājakulānaṃ
abbhantaragatāva honti. Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano
rakkhanatthāya. Attaparittāyāti attano parittāṇatthāya. Parittaṃ nāma anujānāmīti
attho.
     Idāni yathātaṃ parittaṃ kātabbaṃ, taṃ dassento virūpakkhehi metiādimāha.
Tattha virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo. Apādakehīti
apādakasattehi. Sesesupi eseva nayo. Sabbe sattāti ito pubbe ettakena
ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ.
Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva. Bhadrāni passantūti
bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamāti kañci saggaṃ pāpakaṃ
lāmakaṃ mā āgacchatu. Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā.
Te hi appamāṇā nāma. Sesapadadvayepi eseva nayo. Pamāṇavantānīti guṇappamāṇena
yuttāni. Uṇṇānābhīti 2- lomasanābhiko makkaṭako. 3- Sarabūti gharagolikā. Katā me
rakkhā, katā me parittāti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ.
Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ
viheṭhayiṃsūti attho.
@Footnote: 1 Sī. nassevanti    2 cha.Ma. uṇṇanābhīti    3 Ma. lomanābhilomamakkaṭako



The Pali Atthakatha in Roman Character Volume 15 Page 356. http://84000.org/tipitaka/read/attha_page.php?book=15&page=356&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8232&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8232&pagebreak=1#p356


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]