ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 360.

Nu kho, dhammo nu kho na dhammo nu kho, saṃgho nu kho, na saṃgho nu kho,
maggo nu kho na maggo nu kho, paṭipadā nu kho na paṭipadā nu kho"ti
yassa saṃsayo uppajjeyya, taṃ vo vadāmi pucchatha bhikkhaveti ayamettha saṅkhepattho.
Satthugāravenapi na puccheyyāthāti "mayaṃ satthu santike pabbajimha, cattāro paccayāpi
no satthu santakāva, te 1- mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja
pacchime kāle kaṅkhaṃ kātun"ti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi
bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhussa sandiṭṭho sambhatto,
so tassa ārocetu, ahaṃ ekabhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe
nikkaṅkhā bhaveyyāthāti 2- dasseti. Evaṃ pasannoti evaṃ saddahāmi ahanti attho.
Ñāṇamevāti nikkaṅkhābhāvapaccakkhakaraṇañāṇaṃyeva ettha tathāgatassa, na saddhāmattanti
attho. Imesaṃ hi ānandāti imesaṃ antosāṇiyaṃ nisinanānaṃ pañcannaṃ bhikkhusatānaṃ.
Yo pacchimakoti yo guṇavasena pacchimako, ānandattheraṃyeva sandhāyāha.
                       7. Acinteyyasuttavaṇṇanā
     [77] Sattame acinteyyānīti cintetuṃ ayuttāni.  na cintetabbānīti
acinteyyattāyeva na cintetabbāni. Yāni cintentoti yāni kāraṇāni cintento.
Ummādassāti ummattakabhāvassa. Vighātassāti dukkhassa. Buddhavisayoti buddhānaṃ
visayo, sabbaññutañāṇādīnaṃ buddhaguṇānaṃ pavatti ca ānubhāvo ca.  jhānavisayoti
abhiññājhānavisayo. 3- Kammavipākoti diṭṭhadhammavedanīyādīnaṃ kammānaṃ vipāko.
Lokacintāti "kena nu kho candimasuriyā katā, kena mahāpaṭhavī, kena mahāsamuddo,
kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo"ti evarūpā
lokacintā.
@Footnote: 1 Ma. tena      2 cha.Ma. bhavathāti      3 Ma. abhiññādivisayo



The Pali Atthakatha in Roman Character Volume 15 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=15&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8316&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8316&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]