ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 364.

                       6. Oṇatoṇatasuttavaṇṇanā
     [86] Chaṭṭhe oṇatoṇatoti idāni nīco āyatiṃpi nīco bhavissati.
Oṇatuṇṇatoti idāni nīco āyatiṃ ucco bhavissati. Uṇṇatoṇatoti idāni ucco
āyatiṃpi nīco bhavissati. Uṇṇatuṇṇatoti idāni ucco āyatiṃpi ucco bhavissati.
Vitthāro pana nesaṃ purimasuttanayeneva veditabbo.
                         7. Puttasuttavaṇṇanā
     [87]   Sattame samaṇamacaloti samaṇaacalo, makāro padasandhikaro, niccalasamaṇoti
attho. Iminā sattavidhampi sekhaṃ dasseti. Sopi sāsane mūlajātāya saddhāya
patiṭṭhitattā acalo nāma. Samaṇapuṇḍarikoti puṇḍarikasadiso samaṇo. Puṇḍarikaṃ
nāma ūnasatapattaṃ saroruhaṃ. Iminā sukkhavipassakakhīṇāsavaṃ dasseti. So hi
jhānābhiññānaṃ abhāvena aparipuṇṇaguṇattā samaṇapuṇḍariko nāma hoti. Samaṇapadumoti
padumasadiso samaṇo. Padumaṃ nāma paripuṇṇasatapattaṃ saroruhaṃ. Iminā ubhatobhāgavimuttaṃ
khīṇāsavaṃ dasseti. So hi  jhānābhiññānaṃ bhāvena paripuṇṇaguṇattā samaṇapadumo
nāma hoti. Samaṇesu samaṇasukhumāloti sabbesupi etesu samaṇesu sukhumālasamaṇo
muducittasarīro kāyikacetasikadukkharahito ekantasukhī. Etena attānañceva attasadise
dasseti.
     Evaṃ mātikaṃ nikkhipitvā idāni paṭipāṭiyā vibhajantoti kathañca 1-
bhikkhavetiādimāha. Tattha sekhoti sattavidhopi sekho. Pāṭipadoti paṭipannako. Anuttaraṃ
yogakkhemaṃ patthayamāno viharatīti arahattaṃ patthayanto viharati. Muddhābhisittassāti
muddhani abhisittassa, 2- katābhisekassāti attho. Ābhisekoti abhisekaṃ kātuṃ yutto.
Anabhisittoti na tāva abhisitto. Macalappattoti rañño khattiyassa muddhābhisittassa
@Footnote: 1 Sī. katamo ca     2 cha.Ma. muddhāvasittassāti muddhani avasittassa



The Pali Atthakatha in Roman Character Volume 15 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=15&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8405&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]