ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 368.

Pana vissaṭṭhakammanto goṇasadiso puggalo kathitoti veditabbo. Chaṭṭhe sabbaṃ
uttānatthameva.
                       7. Khippanisantisuttavaṇṇanā
     [97] Sattame khippanisantīti khippanisāmano 1- sīghaṃ jānituṃ samattho. Sutānañca
dhammānanti sutapaguṇānaṃ 2- tantidhammānaṃ. Atthupaparikkhīti atthaṃ upaparikkhako.
Atthamaññāya dhammamaññāyāti aṭṭhakathañca pāliñca jānitvā. Dhammānudhammapaṭipanno
hotīti navannaṃ lokuttaradhammānaṃ anurūpadhammabhūtaṃ sasīlakaṃ pubbabhāgapaṭipadaṃ paṭipanno
hoti. No ca kalyāṇavāco hotīti na sundaravacano hoti. Na kalyāṇavākkaraṇoti
na sundaravacanaghoso hoti. Poriyātiādīhi saddhiṃ nokāro yojetabboyeva.
Guṇaparipuṇṇāya apalibuddhāya adosāya aggalitapadabyañjanāya atthaṃ viññāpetuṃ
samatthāya   vācāya samannāgato na hotīti attho. Iminā upāyena sabbattha
attho veditabbo.
                        8. Attahitasuttavaṇṇanā
     [98-99] Aṭṭhamaṃ puggalajjhāsayavasenāpi dasabalassa desanāñāṇavilāsenāpi
kathitaṃ, navamaṃ pañcaveravasena vuttaṃ.
                        10. Potaliyasuttavaṇṇanā
     [100] Dasame  kālenāti yuttappayuttakālena. Khamatīti  ruccati. Yadidaṃ tatra
tatra kālaññutāti yā esā tattha tattha kālaṃ jānanā. Taṃ taṃ kālaṃ
ñatvā hi avaṇṇārahassa avaṇṇakathanaṃ  vaṇṇārahassa ca vaṇṇakathanaṃ paṇḍitānaṃ
pakatīti dasseti.
                         Asuravaggo pañcamo.
                        Dutiyapaṇṇāsako niṭṭhito.
@Footnote: 1 Ma. khippaṃ nisāmanā                2 Sī.,ka. dhatānañca dhammāhanti dhatapaguṇānaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=15&page=368&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8493&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8493&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]