ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 371.

Damento pharusena dameti nāma, kālena kālaṃ tadubhayaṃ karonto saṇhapharusena
dameti nāma.
                          2. Javasuttavaṇṇanā
     [112] Dutiye ājjavenāti ujukabhāvena. Javenāti padavegena. Khantiyāti
adhivāsanakkhantiyā. Soraccenāti sucibhāvasīlena. Puggalaguṇaṅgesu javenāti ñāṇajavena.
Sesamettha uttānatthameva.
                         3. Patodasuttavaṇṇanā
     [113] Tatiye patodacchāyanti vijjhanatthaṃ ukkhittassa patodassa chāyaṃ.
Saṃvijjatīti "javo me gahetabbo"ti sallakkhaṇavasena saṃvijjati. Saṃvegaṃ āpajjatīti
saṃvegaṃ 1- paṭivijjhati. 2- Lomavedhaviddhoti lomakūpe patodavedhena viddhamatto.
Dhammavedhaviddhoti chavicammaṃ chindantena patodavedhena viddho. Aṭṭhivedhaviddhoti aṭṭhiṃ
bhindantena vedhena viddho. Kāyenāti nāmakāyena. Paramasaccanti nibbānaṃ.
Sacchikarotīti phusati. 3- Paññāyāti saha vipassanāya maggapaññāya.
                         4. Nāgasuttavaṇṇanā
     [114] Catutthe aṭṭhikatvāti aṭṭhiko hutvā. Tiṇavaninnādasaddānanti ettha
tiṇavoti ḍeṇḍimo, 4-  ninnādasaddoti sabbesampi ekato missito mahāsaddo.
Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā, makasāti makasāva. Khippaññeva gantā hotīti
sīlasamādhipaññāvimuttivimuttiñāṇadassanāni pūretvā khippameva gantā hoti.
@Footnote: 1 Sī.,i. vegaṃ         2 cha.Ma. paṭipajjati
@3 cha.Ma. passati         4 cha.Ma. ḍiṇḍimo



The Pali Atthakatha in Roman Character Volume 15 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=15&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8555&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8555&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]