ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 372.

                         5. Ṭhānasuttavaṇṇanā
     [115] Pañcame ṭhānānīti kāraṇāni. Anatthāya saṃvattatīti ahitāya
avuḍḍhiyā saṃvattati. Ettha ca paṭhamaṃ opātakkhaṇanamacchabandhanasandhicchedanādibhedaṃ sadukkhaṃ
savighātaṃ pāpakammaṃ veditabbaṃ, dutiyaṃ sammājīvikānaṃ 1- gihīnaṃ pupphacchaḍḍakādi-
kammaṃ sudhākoṭṭanagehacchādanaasuciṭṭhānasammajjanādikammañca veditabbaṃ, tatiyaṃ
surāpānagandhavilepanamālāpilandhanādikammañceva assādavasena pavattaṃ pāṇātipātādi-
kammañca veditabbaṃ, catutthaṃ dhammassavanatthāya gamanakāle suddhavatthacchādanamālā-
gandhādīnaṃ ādāya gamanaṃ cetiyavandanaṃ bodhivandanaṃ madhuradhammakathāsavanaṃ pañcasīlasamā-
dānanti evamādīsu somanassasampayuttaṃ kusalakammaṃ veditabbaṃ. Purisathāmeti purisassa
ñāṇathāmasmiṃ. Sesadvayepi eseva nayo.
                        6. Appamādasuttavaṇṇanā
     [116] Chaṭṭhe yato khoti yadā kho. Samparāyikassāti desanāmattametaṃ,
khīṇāsavo pana neva samparāyikassa, na diṭṭhadhammikassa maraṇassa bhāyati. So
ca 2- idha adhippeto. Keci pana "sammādiṭṭhi bhāvitāti vacanato sotāpannaṃ ādiṃ
katvā sabbehi ariyā adhippetā"ti vadanti.
                        7. Ārakkhasuttavaṇṇanā
     [117] Sattame attarūpenāti attano anurūpena anucchavikena, hitakāmenāti attho.
Rajanīyesūti rāgassa paccayabhūtesu. Dhammesūti sabhāvesu, iṭṭhārammaṇesūti attho.
Evaṃ sabbattha nayo veditabbo. Na chambhatīti 3- diṭṭhivasena na chambhati. Sesapadesupi
eseva nayo. Na ca pana samaṇavacanahetupi gacchatīti samaṇānaṃ paravādīnaṃ na vacanahetupi
@Footnote: 1 cha.Ma. samajīvikānaṃ     2 cha.Ma. sova
@3 cha.Ma. na rajjatīti diṭṭhivasena na rajjati



The Pali Atthakatha in Roman Character Volume 15 Page 372. http://84000.org/tipitaka/read/attha_page.php?book=15&page=372&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8575&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8575&pagebreak=1#p372


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]