บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2) Page 373.
Attanova diṭṭhiṃ pahāya tesaṃ diṭṭhivasena na gacchatīti attho. Idhāpi khīṇāsavova adhippeto. 8-10. Saṃvejanīyādisuttattayavaṇṇanā [118-120] Aṭṭhame dassanīyānīti passitabbayuttakāni. Saṃvejanīyānīti saṃvegajanakāni. Navame jātibhayanti jātiṃ ārabbha uppajjanakabhayaṃ. Sesapadesupi eseva nayo. Dasame aggibhayanti aggiṃ paṭicca uppajjanakabhayaṃ. Sesapadesupi eseva nayo. Kesivaggo dutiyo. ------------- 13. 3. Bhayavagga 1. Attānuvādasuttavaṇṇanā [121] Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti dvattiṃsakammakaraṇaṃ 1- paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Idaṃ vuccati bhikkhave attānuvādabhayantiādīsu attānuvādabhayaṃ tāva paccavekkhantassa ajjhattaṃ hiri samuṭṭhāti, sāssa 2- tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, so tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Parānuvādabhayadaṇḍabhayāni 3- pana paccavekkhantassa bahiddhā ottappaṃ samuṭṭhāti, tadassa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale @Footnote: 1 Sī.,i....kammakāraṇe, cha.Ma....kammakāraṇā 2 Ma. tadāssa 3 cha.Ma. parānuvādayaṃThe Pali Atthakatha in Roman Character Volume 15 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=15&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8597&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8597&pagebreak=1#p373
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]