Attanova diṭṭhiṃ pahāya tesaṃ diṭṭhivasena na gacchatīti attho. Idhāpi khīṇāsavova
adhippeto.
8-10. Saṃvejanīyādisuttattayavaṇṇanā
[118-120] Aṭṭhame dassanīyānīti passitabbayuttakāni. Saṃvejanīyānīti
saṃvegajanakāni. Navame jātibhayanti jātiṃ ārabbha uppajjanakabhayaṃ. Sesapadesupi eseva
nayo. Dasame aggibhayanti aggiṃ paṭicca uppajjanakabhayaṃ. Sesapadesupi eseva nayo.
Kesivaggo dutiyo.
-------------
13. 3. Bhayavagga
1. Attānuvādasuttavaṇṇanā
[121] Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa
uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti
dvattiṃsakammakaraṇaṃ 1- paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca
uppajjanakabhayaṃ. Idaṃ vuccati bhikkhave attānuvādabhayantiādīsu attānuvādabhayaṃ tāva
paccavekkhantassa ajjhattaṃ hiri samuṭṭhāti, sāssa 2- tīsu dvāresu saṃvaraṃ janeti,
tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, so tasmiṃ sīle patiṭṭhāya vipassanaṃ
vaḍḍhetvā aggaphale patiṭṭhāti. Parānuvādabhayadaṇḍabhayāni 3- pana paccavekkhantassa
bahiddhā ottappaṃ samuṭṭhāti, tadassa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu
saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā
aggaphale
@Footnote: 1 Sī.,i....kammakāraṇe, cha.Ma....kammakāraṇā 2 Ma. tadāssa 3 cha.Ma. parānuvādayaṃ
The Pali Atthakatha in Roman Character Volume 15 Page 373.
http://84000.org/tipitaka/read/attha_page.php?book=15&page=373&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8597&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8597&pagebreak=1#p373