ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Page 373.

Attanova diṭṭhiṃ pahāya tesaṃ diṭṭhivasena na gacchatīti attho. Idhāpi khīṇāsavova
adhippeto.
                    8-10. Saṃvejanīyādisuttattayavaṇṇanā
     [118-120] Aṭṭhame dassanīyānīti passitabbayuttakāni. Saṃvejanīyānīti
saṃvegajanakāni. Navame jātibhayanti jātiṃ ārabbha uppajjanakabhayaṃ. Sesapadesupi eseva
nayo. Dasame aggibhayanti aggiṃ paṭicca uppajjanakabhayaṃ. Sesapadesupi eseva nayo.
                          Kesivaggo dutiyo.
                          -------------
                          13. 3. Bhayavagga
                       1. Attānuvādasuttavaṇṇanā
     [121] Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa
uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti
dvattiṃsakammakaraṇaṃ 1- paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca
uppajjanakabhayaṃ. Idaṃ vuccati bhikkhave attānuvādabhayantiādīsu attānuvādabhayaṃ tāva
paccavekkhantassa ajjhattaṃ hiri samuṭṭhāti, sāssa 2- tīsu  dvāresu saṃvaraṃ janeti,
tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, so tasmiṃ sīle patiṭṭhāya vipassanaṃ
vaḍḍhetvā aggaphale patiṭṭhāti. Parānuvādabhayadaṇḍabhayāni 3- pana paccavekkhantassa
bahiddhā ottappaṃ samuṭṭhāti, tadassa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu
saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā
aggaphale
@Footnote: 1 Sī.,i....kammakāraṇe, cha.Ma....kammakāraṇā    2 Ma. tadāssa   3 cha.Ma. parānuvādayaṃ



The Pali Atthakatha in Roman Character Volume 15 Page 373. http://84000.org/tipitaka/read/attha_page.php?book=15&page=373&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8597&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=8597&pagebreak=1#p373


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]